SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू०-३२२-३२३.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २७३ खङ्गोऽपि कोशकन्दरातो बहिर्भूय वैरिगजानाम् कुम्भस्थलानि पाटयति, पाटनसमये तन्मध्यस्थमुक्तायुक्तधारया दंष्ट्राल इव, लग्नशोणितेन चरक्तवर्णेन जिह्वाल इव भवतीति व्यक्तं तस्य शार्दूलवद्विक्रीडितमिति भावः । क्ष्मा [s] भृ [s] त्' [s] ग [1] व [1] को [s] श [1] कं [5] न्द [1] र [0] मु [1] खा; [s] न्नि [5] 1 [1] त्य [1] ते [s] सं [s] र [s] संयोगेरतो गुरुत्वम्) इति द्वादशमियत्यालक्षणसङ्गतिः ।। अ० २, सू० ३२१११ ॥ म्सौ ज्सौ न्सौ गो वायुवेगा ॥३२२।। मसजसनजगा: हैरिति वर्तते। यथा- त्यक्त्वा पुत्रकलत्रबन्धुसुहृदां व्यतिकरमासा, नित्यं संस्मर वीतरागचरणाम्बुरुहयुगं रहः । हंहो चित्त चिरं प्रसीद किमिदं न हि हतजीवितं, जानीषे घनवायुवेगनिहताभ्रपटलगत्वरम् ॥३२२.१॥ द्वितीयं प्रकारमाह- म्सौ सौ न्जो गो वायुवेगेति । विवृणोति- मसजसनजगाः। ठेरिति वर्तत इत्यर्थः । मगण-सगण-जगण-सगण-नगणजगणा गुरुश्च, 'sss. s. II. Is. . Isi. s.' इतीदृशैरक्षरैः कृताः पादा यस्य द्वादशभिश्च यतिर्यत्र तत् वायुवेगानामकं धृतिजातिच्छन्द इत्यर्थः । उदाहरतियथा- त्यक्त्वा पुत्रकलत्रेति । पुत्रकलत्रबन्धुसुहृदाम् सुतस्त्रीभ्रातृमित्राणां व्यतिकरम् सम्बन्धम् अञ्जसा झटिति त्यकावा विहाय होचित्त ! अये चेतः रहः एकान्ते निर्जने वने वीतरागचरणाम्बुरुहयुगं वीतरागस्य निर्गतसकलप्रणयस्य जिनस्य चरणाम्बुरुहयुगम् पादपद्मद्वन्द्वं नित्यं सततं संस्मर चिन्तय चिरं प्रसीद सर्वदा प्रसन्नस्तिष्ठ, इद वर्तमानम् हतजीवितम् दुष्टजीवनम् घनवायुवेगनिहताभ्रपटलात्वरम् निबिडानिलवेगप्रेरितमेघसमूहवत् चञ्चलम् न जानीषे किम् ? यतश्च इदं वायुवेगपराहतमेघघटासमानं चञ्चलमतः सर्वसम्बन्धिस्नेहं त्यक्त्वा । एकान्तं गत्वा जिनचरणस्मरणं कुर्वन् चेतः प्रसादयेति भावः। त्य [s] क्त्वा [s] पु [s] त्र [1] क [1] ल [s] त्र [1] बं [s] धु [1] सु [1] हृ [1] दां [s]; व्य [1] ति [1] क [1] र [0] मं [s] ज [1] सा [s] इतिलक्षणसंगतिः ॥ अ० २, सू० ३२२॥१॥ यमौ न्सौ रौ गो मेघविस्फूजिता चचैः ॥३२३।। यमनसररगाः । चर्चरिति षड्भिः षड्भिश्च यतिः । यथा- निरन्धानस्तापं
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy