SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू०-३२०.] सवृत्तिच्छन्दोऽनुशोलनप्रद्योते २७१ आश्रित कष्टलोकेषु कृपां कष्टप्रहाणेच्छां कुरु विधेहि, चिरपुरुषाणाम् पुराणपुरुषाणां संस्मर तच्चरित्रं ध्याय, पापचरित्रम् तुष्कृताचरणं संत्यज परिहर, सुचरितमालम् सुकृताचरण श्रेणीम् उदश्चय वर्धय, इयं पूर्वोक्ता अदभुतमङ्गिः आश्चर्यविषयविच्छित्तिः अनिन्द्या अनवद्या पुरुषोत्तमसरणिः श्रेष्ठपुरुषाचारपद्धतिः । सुखदुःखयोः समता, दीनेषु दया, गुरुजनचरितध्यानम्, पापाचरणत्यागः, सुचरितसमृद्धिरित्येष श्रेष्ठजनमार्ग इति भावः। मा [s] कु[1] रु [1] सं [s] प [1] दि [0] सं [5] म [1] द [1] मा [s] प [1] दि[D] वि [1] स [0] ज [1] वि [0] षा [s] दं [5] इतिलक्षणसंगतिः । अस्य नामान्तरमाह- विच्छित्तिरिति कश्चिदिदि । कश्चिदाचार्य इदं घन्दो 'विच्छित्ति' रित्याहेत्यर्थः ।। अ० २, सू० ३१६।१॥ स्जौ स्जो त्रौ बुबुदम् ॥३२०॥ सजसजतराः । यथा- असमं धन्नयपयो गभीरमध्यः सनातनो, विमलो मयत्यविरतं जिनेन्द्रसिद्धान्तवारिधिः । अतिपेशलंगम गणस्तरंगिते यत्र सर्वदा, क्षणदृष्टनष्टतनुभिः कुदृष्ठितनुभिर्बुदबुदायितम् ॥३२०.१॥ एकविंशं प्रकारमाह- स्जो स्जो त्रौ बुदबुदमिति । विवृणोति- सजसजतराः इति । सगण-जगण-सगण-जगण-तगण-रगणा: '. Is1. S. Is1. ssI. ss.' इतीहरिक्षर कृताः पादा यस्य तत् बुबुदं नाम धृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- असममिति अनुपमम् असाधारणं वा नयपयः नेगमादि नय रूपं जलम् दधत् धारयन् गभीरमध्यः गभीरं मध्यं मध्यप्रदेश: अन्तरभिप्रायो वा यस्य- नित्यस्थितिभागापेक्षयेदमुक्तम् सनातनः नित्यः, विमलः दोषमलरहितः जिनेन्द्रसिद्धान्तवारिधिः जिनपतिसिद्धान्तसमुद्रः अविरतं सततं जयनि सर्वोत्कर्षण वर्तते । अतिपेशलः बहुसुन्दरः गभगणः सदृशपाठसमूहैः तरङ्गिते जाततरने सततगतिशालिनि यत्र यस्मिन् सिद्धान्त. समुद्रे क्षणदृष्टनष्टतनुभिः पूर्वक्षणमालस्य कृते दृष्टापश्चान्नष्टा तनुः स्वरूप येषां तादृशै कुदृष्टिभिः मिथ्याज्ञानः सर्वदा सर्वस्मिन् काले बुबुदाणितम्बुबुदवदाचरितम् । अ [1] स [1] मं [5] द [1] ध [s] न [0] य [1] प. [1] यो [5] ग [0] भी [s] र [1] म [s] ध्यः [s] स [1] ना [s] त [1]
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy