SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २७० सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३१६.] ऊनविंशं प्रकारमाह- सौम्तो भ्रो हरिणीपदं चरिति । विवृणोतिनसमतभराः । चघरिति षड्भिश्चतुभिश्च यतिरिनि । नगण-सगण-मगण तगण-भगण-रगणाः '. Is. sss. SsI.SI. SIS.' इतीदृशरक्षरः कृताः पादा यस्य षड्भिश्चतुभिश्च यतियंत्र तत् हरिणीपदं नाम घृतिजातिच्छन्दः इत्यर्थः । उदाहरति- यथा- अधिगुणेति । अधिगुणधनुर्दण्डं अधिगुणं अधिज्यः धनुदण्डः चापवंशः यस्य ताहशम्- लुन्धकं व्याधं गहने घने वनेऽरण्ये पश्यन् अवलोकयन् सरभसम् सवेगम्- अपक्रामन् लुब्धकदृष्टिविषयादपसन् न्यकुः मृगः 'अहह दुःखम्- वागुराभिः पाशरज्जुभिः इव सरसमधुरो. द्वारः रसान्वितमाधुर्यप्रवाहिभिः गीतैः लुब्धकगान: निगडिता कृत पादबन्धा इव एषा प्रिया हरिणी पदं पलायनार्थ चरणन्यासं न दत्ते-न ददाति इति चिन्तयन् विचारयन् ताम्यति क्लिश्यति । उभावपि काचित्स. मीपदेश एव चरन्ती लुब्धकेन गीतविमोह्य घातयितुमिष्टी, तत्र मृगः किंचित्सावधानो लुब्धकमधिज्य धनुर्हस्तं दृष्ट्वा अपसतुं प्रयतमानः स्वप्रियां च केवलं गीतानुरागबद्धामालोक्य चिन्तया क्लिश्यतीति भावः । अ [1] धि [1] गु [0] ण [1] ध [1] नु [s]; दं [5] डं [5] प [5] श्यं [5]; ल्लु [5] ब्ध[0] कं [5] ग [1] ह [1] ने [s] व [1] ने [s] इति षड्भिश्चतुभिश्च यत्या लक्षणसमन्वयः। अ० २, सू० ३१८।१ ।। मीन्या मङ्गि ॥३१॥ भगणचतुष्टयं नयौ च । यथा- मा कुरु संपदि संमदमापदि विसृज विषाद पीनजनेषु कृपां कुरु संस्मर चिरपुरुषाणाम् । संत्यज पापचरित्रमुदञ्चय सुचरितमालाम्, अद्भुतभङ्गिरियं पुरुषोत्तमसरणिरनिन्या ॥३१९.१॥ बिच्छत्तिरिति कश्चित् ॥३१६.१॥ विशं प्रकारमाह- भीन्या भङ्गिरिति । विवृणोति- भगणचतुष्टयं नयोचेति । भगणचतुष्टयं नगण-भरणी च 'II. I. I...Iss.' इती. दृशैरक्षरः कृता पादा यस्य तत् भङ्गिनामकं घृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- माकुरु सम्पदीति । सम्पदि अभ्युदये संमदं हर्ष मा कुरु न विधेहि, आपदि विपत्तो विषादं दुःखं विसृज त्यज, वीनजनेषु
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy