SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू०-३११.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २६३ हिंसगणाः- 'sss. S. 11. 15. . ' इतीहशैरक्षरः कृताः पादा यस्य द्वादशभिश्च यतिर्यत्र तत् भ्रमरपदं नाम धृतिजातिच्छन्द इत्यर्थः । उदाहरतियथा- नष्टं त्यक्तमिथ इति । हे शार्दूल! भवान् कान्तचाटुविधित्सया स्ववनिताप्रसादनचिकीर्षया अपि ललितं सुन्दरं (न तु घोरम् ) ध्वनति शब्दं करोति चेत्-यदि, तहि-त्यक्तमिथः प्रतीक्षणरसैः त्यक्तः परिहृतः मिथः प्रतीक्षणस्य- पारस्परिकप्रतीक्षाया रसः अभिलाषो यैः तैः, सारडामिथुनः मृगद्वन्द्वैः नष्टं पलायितम्; विस्मृतशृङ्गभारविधुरैः विस्मृतः शङ्गाणां भारो यत्रतद्यथास्यात्तथा विधुरैः पीडितः वाोणसकूलैः गण्डकपशुसमूहैः यातं वनं त्यक्त्वा चलितम् क्रोडैः वराहैः पावलपङ्क क्षुद्रजलाशयकर्दमे एव लोनम् प्रच्छन्नीभूतम् । अयमाशय: सिंहस्य शब्देनान्ये वन्या जीवास्तथा बिभ्यति- यथा मृगद्वन्द्वं परस्परप्रतीक्षायां प्रसिद्धमपिप्रियां प्रत्युक्ते मधुरेऽपि सिंहशब्दे कर्णगते सति- मृगो मृगी वा मृगं काप्यन्तरितमप्रतीक्ष्यब पलायते, वार्धाणसाः शङ्गभारेण तथाऽभिभूता भवन्ति यथा ते न झटिति कापि प्रतिष्ठन्ते, परं तेऽपि तं भारं विस्मृत्य वनं त्यक्त्वा गच्छन्ति, वराहा अपि झटिति क्वापि गन्तु मक्षमा: पल्वल-पङ्के एव निमग्नां स्वात्मानं गोपयन्तीति । न[5ष्टं[s]त्य[5]क्त[1]मि[1]थ:[5]प्र[1]ती[5]क्ष[1] ण[i][1] [s]; सा[s]र[s]ग[1]मि[1] थु[1]न:[5] इति द्वादशभिर्यत्या लक्षणसमन्वयः ।।अ० २, सू० ३१०.१॥ म्तन्जभ्राः कुरङ्गिका ङछः ॥३११॥ मत जमराः । छरिति पञ्चभिः सप्तभिश्च यतिः । यथा- अस्या वक्त्रेन्दी विजयिनि चिराय लाञ्छनजिते, प्रालेयांशो त्वं स्फुरसि दिवि पृष्ट नित्यमचेतनः । साकूतालोकाद्भुतनयनतकेलिनिजितलोचना, यारण्ये तस्थावुचितचतुरेह सैव कुरङ्गिका ॥३११.१॥ द्वादशं प्रकारमाह- म्तन्जभ्राः कुरङ्गिका छैरिति । मतनजभराः। ङछरिति पञ्चभिः सप्तभिश्च यतिरिति । 'मगण-तगण-नगण-जगण-भगणरगणा: 'sss. ssI. I. IsI. Sh. Sus.' इतीदृशैरक्षरः कृता: पादा यस्य तत् पञ्चभिः सप्तभिश्च यतिर्यत्र १त् कुरङ्गिका नामकं- धुतिजातिच्छन्द इत्यर्थः।
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy