SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २६२ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३०६-३१०.] भ्रनिसा भ्रमरपदं झैः ॥३०॥ मरौ नगणरत्रयं सश्च । रिति नभिर्यतिः। यथा- वारिदमुक्तवारिभरपरिशमितघनरजा, उद्गतरोहिणीशकरधवलितसकलककुप । कस्य धर्ति बदाति न हि शरहतुरजनिरियं, चुम्बनलालसझम्रमरपदविदलितकुमुदा ॥३०६.१॥ दशमं प्रकारमाह- भ्रनिसा भ्रमरमदं जैरिति । विवृणोति- भरौ नगणत्रयम्- सश्च । झरिति नवमियंतिरिति । भगणरगणी नगणत्रयं सगणश्च 'sil. SIS. 1. 1. 1. ॥s' इतीदृशैरक्षरैः कृताः पादा यस्य नवभिश्च यतिर्यत्र तद् भ्रमरपद नाम धृतिजाति च्छन्द इत्यर्थः । उदाहरति- यथा-वारिवमुक्तेति । वारिदमुक्तवारिभर परिशमित धनरजाः वारिदेन मेघेन मुक्तेन वृष्टेनवारिभरेण जलसमूहेन परिशमितं शान्तिनीतं धनं निबिडं रजो यया सा, उदगतरोहिणीशकरधवलितसकलक कुप उद्गतः उदयं प्राप्तः यो रोहिणीशः चन्द्रः तस्य करैः किरणः धवलिताः स्वच्छी कृताः सकलाः सर्वाः ककुमो दिशो यया सा, चुम्बनलालसभ्रमरपदविदलितकुमुदा चुम्बने लालसा स्पृहा येषां तादृशानां भ्रमराणां मधुकराणां पदेश्वरणः विदलितानि मदितानि कुमुदानि यस्यां सा इयं प्रत्यक्षगोचरा शरहतुरजनिः शारदीरात्रिः कस्य जनस्य धृति सन्तोषं न ददाति अपितु सर्वस्य सन्तोषं ददात्येवेतिभावः । वा[1]रि[1]द[1] मु[s]क्त[1]वा[s]रि[1] भ[i][i], प[1]रि[1] श[1] मि[1] त[1][i]न[1][1]जा:[s] इति नवभिर्यत्या लक्षणसमन्वयः ॥० २, सू. ३०६॥१॥ म्सौ सौ त्सौ शार्दूलललितं ठः ॥३१०॥ मसजसतसाः । ठरिति द्वादशभिर्यतिः । यथा- नष्टं त्यक्तमिथःप्रतीक्षणरसः सारंगमिथुनेर् , यातं विस्मृतशङ्गभारविधुरंध्रीणसकुलः । लीनं पल्वलपङ्क एव सठसा क्रोडर्ध्वनति चेत्, छान्ताचाविधित्सयापि हि भवान् शार्दूल ललितम् ॥३१० १॥ एमादशं प्रकारमाह-म्सौ सौ त्सो शार्दूलललितं ठेरिति । विवृणोति मसजस तसाः । ठेरिति द्वारशभिर्यतिरिति । मगण-लगण-जगण-सगण-तगण
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy