________________
[अ. २, सू०-३०४-३०६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
२५६
म्भन्जभ्राश्चलम् ॥३०५॥ मभनजभराः । पछरिति वर्तते । यथा- शास्त्राभ्यासे व्यसनमनुपमं परो. पकृतो रतिः, सत्पात्रेषु प्रणयपरतया प्रदानमनारतम् । प्रीतिः पादाम्बुलहि जिनपतेर्भवेदमलात्मनां, विद्युल्लेखाजलधरपटलीचलात्मनि जीविते ॥३०५.१॥
षष्ठं प्रभेदमाह- मभन्जभ्राश्चलमिति । विवृणोति- मभनजभराः। घछरिति वतंत इति । मगण-भगण-नगण-जगण-भगण-रगणा, sss. I. .. 151. SII. Is इतीदृशंरक्षरैः कृताः पादा यस्य चतुभिः सप्तभिश्च यतिर्यत्र तत् चलं नाम धृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- शाखाभ्यास इति । शाखाभ्यासे शास्त्राणां परिशीलने अनुपमं असमं व्यसनम् आसक्तिः परोपकृतौ अन्येषामुपकरणे रतिः अनुरागः, सत्पात्रेषु दानोचितसत्सम्प्रदाने प्रणयपरतया स्नेह पारवश्येन । नतु करुणयाऽनादरेण वा । अनारतम् सततम् प्रदानम् धनादि वितरणम्, विद्यलेखाजलधरपटलीचलात्मनि विद्युल्लेखा सौदामिनी माला- जलधरपटली मेघमाला च तयोरिव चलात्मनि चञ्चले जीविते जीवनसमये, जिनपतेः पादाम्बुवरुहि चरणकमले प्रीतिः श्रद्धाः (इत्येतत्सर्वम्) अमलात्मनां निर्मल चेतसाम् भवेत् स्यात् । निर्मलात्मनामेन शास्त्राभ्यासादि सम्भवतीति भावः । शा[5]स्त्रा[5]भ्या[5]से [s], व्य[i]स[1]न[1]म[1]नु[1]प[1] मं[s]; प[[रो[s]प[1][i]तौ[s][1]तिः [5] इति चतुभिः सप्तभिश्च यत्या लक्षणसमन्वयः ।।अ० २, सू० ३०५॥१॥
रमौ न्यौ रौ केसरम् ॥३०॥ मभनयरराः । घछैरिति वर्सते । यथा-सारंगाणां न कुलमिह न वा यूथं महाष्ट्रिणां, कर्णातिथ्यं न च भजति कटुर्गन्धहिपानां ध्वनिः। पत्कि दिक्ष क्षिपसि रभसया नेत्रे स्वमुद्यतकरो, यद्वा ज्ञातं विधुवति पअनस्त्वत्केसरं केसरिन् ॥३०६.१॥ ___ सप्तमं प्रभेदमाह-म्भौ न्यो रौ केसरमिति-विवृणोति-मभनयरराः। घछरिति वर्तत इति । मगण-भगण-नगण-यगणेभ्यः परी नगणी- sss. s. m. Iss. SIS. sis. इतीदृशैरक्षरैः कृताः पादा यस्य चतुभिः सप्तभिश्च यतिर्यत्र