SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २५२ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-२६७.] पञ्चनगणाः गुरुद्वयं च । डैरिति पञ्चमिर्यतिरिति । तथा च [... .. ss ] इतीदृशैरक्षरः कृताः पादा यस्य पञ्चमिश्च यतिर्यत्र तत् वसुधानामकमत्यष्टि जातिच्छन्द इत्यर्थः । उदाहरति- यथा- प्रणतसुरेति । प्रणतसुर ............ रम्ये प्रणतस्य प्रणामार्थ नम्रस्य सुरविसरम्य देवसमूहस्य मणिमुकुटानां मणिनिर्मितकिरीटानां तटकोटिभ्यां प्रान्ताग्रभागाभ्यां परिघटिताः सम्बद्धाः ये चरणनखाः तेषां रुचिनिचयेन किरणसमूहेन रम्ये सुन्दरे भगवति सर्वेश्वर्यसम्पन्ने जिननाथे जिनेन्द्रे भवति त्वयि विहरति विहारं कुर्वति सति इह जगति अस्मिन् लोके प्रतिभवनम् प्रतिगृहम् वसुधारा स्वर्णात्नादि प्रवाहः अभिपतति वर्षति । प्र[1][1]त[1] सु[1] र[1]वि[1]स [1] [1]म[1] णि[1]मु[1] कु[1]ट[1]त[1]ट[1]को[5]टि[s] पादान्तस्थस्य वैकल्पिक गुरुत्वेन लक्षण समन्वयः । अ० २, सूत्र-२६६.१ ।। न्जम्जजा ल्गाववितथम् ॥२९७॥ नजमजजेभ्यः परी ल्गो। यथा- शृणु परमोपदेशमिह मुग्धमते सततं, भवजलधेः परेण यदि यातुमनास्त्वमसि । विसृज परिग्रहं भज कृपां त्यज कामकथाम, अवितथवाग्भवापहर मा परकीयधनम् ॥ नर्कटकमिति जयदेवः ।।२९७.१॥ द्वादशं प्रकारमाह- जम्जजा ल्गाववितथमिति । विवृणोति- नजभजजेभ्यः परो लघुगुरू इति । नगण-जगण-भगण-जगणद्वयात्परतो लघुगुरू [m. IsI. I. I. I. I.] इतीदृशंरक्षरैः कृताः पादा यस्य तत् अवितथं नामात्यष्टिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- शृणु परमोपदेशमिति । हे मुग्धमते ! अपरिपक्कबुद्धे इह संसारे सततम् अजस्रम् परमोपदेशं उत्तम हितवाक्यं शण आकर्णय, यदि भवजलधेः संसारार्णवस्य परेण उत्तरं तट यातुमनाः गन्तुं कृतचित्तः त्वम् असि, (तर्हि) परिग्रहं विषय संग्रहं विसृज त्यज, कृपां भूतेषु दयां भज सेवय, कामकथां मदनवार्ता त्यज परिहर, अवितथवाक् सत्यवचनो भव एधि, परकीयधनम् अन्यवित्तम् मा नहि अपहर अनुचितरूपेण गृहाण । संसारपारं गन्तुमिच्छतः कृते एतावानेव परतोपदेश इत्यर्थः। शृ[s]णु[1][i][i]मो[s]प[1]दे[s]श[i]मि[1]ह[1] मु[s]
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy