SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ [अ० २ सू० २८४-८५.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २४१ क्षिपन्ती परिभाणमपश्यन्ती मृगीव शोभत इति भावः । दि[s]क्षु[1]च [1]क्षु[D][I] नि[1]ल[1]ह[1]त[1] कु[1][i]ल[1]य[1]त[1][i][s] इति लक्षण समन्वयः । अ० २, सू०-२८३ ।। सौ नौ मो गो वेल्लिता ॥२८४|| यथा- सरितां कमितुः स्तबकितघनफेनव्याजाद्-, विततेषु तटेषु बहललवलीच्छायेषु । श्रममावती त्रिजगति संचारर्, नियतं नृप वेल्लितसुखममजत् त्वत्कोतिः ॥ २८४.१ ॥ द्वाविंशं प्रकारमाह- सौ नौ मो गो वेल्लितेति । सगणद्वयात्परतो नगणद्वयं मगणो गुरुश्च [15.1.1..sss.s.] इतीदृशंरक्षरः कृताः पादा यस्य तत् वेल्लिता नामक मष्टि जातिच्छन्द इत्यर्थः । उदाहरति-यथा-सरितामिति । हे नप ! बहललवलीच्छायेषु बहलाभिः बहुतराभिः लवलीभिः लताविशेषः छाया अनातपो येषु तेषु सरितां नदीनां कमितुः प्रियस्य सागरस्य विततेषु विस्तृतेषु तटेषु पुलिनेषु त्रिजगति त्रिलोक्यां सञ्चारैः सततं गतागतः श्रमम्- खेदम्- आप्तवती प्राप्ता त्वत्कात्तिः तव प्रशास्ति गाथा, स्तवकितघनफेनव्याजात स्तवकितानां गुच्छाकारं प्राप्तानां धनानां निबिडानां फेनानां व्याजात् कपटात् वेल्लित सुखम् आन्दोलनानन्दम् नियतं निश्चितं . यथास्यात् तथा अभजत् प्रापत् । अयमाशयः- स्वल्प दूरगमन श्रान्तापि ललना छायाप्रदेशं प्राप्य विश्राम्यति तत्र का कथा त्रिलोकी भ्रमणश्रान्ताया भवत्कीत्ति कामिन्या इति सापि मार्गप्राप्तं लवलीच्छायावत्समुद्र प्रदेशमागत्य- तरङ्गान्दोलित फेनमिषण- आन्दोलन सुखमपि प्राप्तातवकीतिरेव फेनरूपेण परिणतीति । स[1]रि[1]तां[s]क[1]मि[1]तुः[s]स्त[i][1]कि[1]त[1][1]न[1] के [5]न[s]व्या[s]जा[s]त्- इति लक्षणसमन्वयः । अ० २, सू०-२८४.१॥ म्तौ स्तौ त्गौ कोमललता घङ ॥२८५॥ मतसततगाः । घरिति चतुभिः पञ्चमियंतिः । यथा- मत्तालीनां स्निग्ध
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy