SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २३५ [अ० २, सू० २७६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते सततभीता [ अतएव ] सध्रीचीभिः- सहगमनशीलाभिः सखीमिः धृतकरतला- अवलम्बितहस्ता कान्ते कृतरतिः प्रियविषये कृतप्रीतिः मदनललिता कामावस्थया- मनोहराङ्गना मन्दं मन्दं प्रियगहं याति शनैः शनैः वल्लभागारं प्रविशति । गा[5]ढा[5] का[s]न्ता[s], कु[1]च[1]यु[1]ग[1] भ[1][s], णा[s][5]च [1] वि[1] [2]हे[1] इति चतुभिः षड्मिश्च विच्छिद्यपठनात् श्रव्यत्वम् । यद्यपि प्रथमे पादे षष्ठेऽक्षरे या द्वितीया यतिः 'रे' इत्यत्र प्राप्ता सा च पदमध्ये पततीति नोचिता- पदमध्ये यतेः क्वाचित्कत्वेन स्वीकारेऽपि पूर्वापरभागयोरेकाक्षरत्वे तद्वर्जनात् । तथाहि- प्रोक्तम् "क्वचित्तु पदमध्येऽपि गकारादौ यति भवेत् । यदि पूर्वापरी भागौ न स्यातामेकवर्णकौ ॥” इति तथापि पूर्वभागस्य वर्णद्वयात्मकत्वसत्वात्कथंचित्सन्तोष्टव्यम् ॥ अ० २, सू०-२७५ ॥ न्जम्जर्गा वाणिनी ॥२७६|| नजभजरगाः । यथा- अविरलपुष्पबाणललितानि दर्शयन्ती, परिमलहारितामरसवक्त्रमुद्वहन्ती। मदकलराजहंसगमनानि भावयन्ती, शरदिह मानसं हरति हन्त बाणिनीव ॥ २७६.१ ॥ चतुर्दशं प्रभेदमाह- जम्जर्गा वाणिनीति । विवृणोति नजमजरगा इति । नगण-जगण-भगण-जगण-रगणाः गुरुश्च ॥.s.sI.IsI.SIS.ऽ.' इतीदृशैरक्षरः कृताः पादा यस्य तत् वाणिनीनामकमष्टिजातिच्छन्द इत्यर्थः । उदाहरतियथा- अविरलेति। अविरलपुष्प बाणललितानि अविरलानि धनानि पुष्पाणि येषु ते च बाणा वृक्ष विशेषाः तेषां ललितानि विलासानि, पक्षे अविरलानि- निबिडानि पुष्पबाणस्य कामस्य ललितानि विलासानि दर्शयन्ती प्रकटयन्ती, परिमलहारितामरसवक्त्रम् परिमलेन सौरमेण हारि मनोहरं तामरसं कमलमेव वक्त्रम्- मुखम्, पक्षे तादृशं तामरसमिववक्त्रम् उद्वहन्ती'धारयन्ती मदकलराजहंसगमनानि- मदेन समयप्राप्तेन विकार विशेषेण कला अव्यक्तमधुरभाषिणो ये राजहंसा मरालाः तेषां गमनानि गतीः, पक्षे तादृशराजहंसानाम् गमनानीव गमनानि भावयन्ती प्रकट्यन्ती शरद् ऋतुविशेषः बाणिनी विदग्धमत्तनायिका इव मानसं चेतः हरति स्ववशं
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy