SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ [अ० २. सू० २६८- २६९.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २२६ 1 कूवरस्य तन्नाम्नाख्यातस्य कुबेरपुत्रस्य कामिनि रम्भे । हास्यपदं - हास्यस्थानमसि - भवसि यत् - यस्मात् वः तिलोतमाप्रभृतीनाम् कुलिशातिहढेवज्रादप्यधिककठोरे अत्र- अस्मिन् जिनेन्द्र हृदि - जिनपते हृदये प्रविविक्षा - प्रवेष्टुमिच्छा अस्ति । स्वकीयं स्वकीयं कुत्सितं कर्मजानन्त्योऽपि भवत्यः साधारण जनवदत्रापि जिनपती स्वाधिकारं वाञ्छन्ति तत्केवलं भवतीनां हास्यायैवेति भावः । अ [ 1 ] प [1] या [S] हि [ 1 ]पि[\] ता [S]म [1]ह[1] चि[s] त्त [ 1 ]वि [1] लो [s] मि [ 1 ] धिक् [S] त्वाम् [S] इति लक्षण समन्वयः । अस्यनामान्तरमाह सोमडकमित्यन्ये इति ॥ अ० २, सू०-२६७ ।। नुगौ चलधृतिः || २६८|| नुरिति नगणपञ्चकं गुरुव । यथा- प्रणमदखिलसुरपतिकनकमुकुट-, स्फुटरुचिनिचितनखमणिकिरणचये । कुरु जिनचरणजलरुहि नमनर्संच, चलधृतिमपजहि च विषयसुखधियम् ।। २६८.१ ॥ षष्ठं प्रभेदमाह - नु गौ चलधृतिरिति । विवृणोति - नुरिति । नगण पञ्चकं गुरुश्चेति । तथा च ' ।।।।।।।।।।।।।।।..' इतीदृशैरक्षरैः कृताः, पादा यस्य तत् चलधृतिनामकंष्टिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- प्रणमदिति । प्रणमदाखिलसुरपतिकनक- मुकुटस्फुट रुचिनिचितनखमणिकिरणचये प्रणमन्- नम्रीभवन् - यः अखिलसुरपतिः - सर्वदेवेन्द्रः तस्य कनकमुकुटस्य स्वर्णकिरीटस्य स्फुटरुचिभिः प्रकटकान्तिभिः निचिताः मिश्रिताः नखमणीनां नखरत्नानां किरणचयाः रश्मिसमूहा यस्य तस्मिन्, जिनचरणजलरुहि निपादपद्म अचलधृति - निश्चलसमाधि नमनरुचि - प्रणतिकामनां कुरु - विधेहि विषय सुख धियम् - विषयेषु सुख बुद्धिम् अपजहि- त्यज । प्र[1]ण[+]म [1]द [1]खि [1]ल[1]सु[1][1]ति [1]क[1]न[1]क[']मु[']कु[1] [s] [ संयोगादौ द्वितीयपादे परतोऽस्य गुरुत्वम् ] इति लक्षण समन्वयः ॥ अ० २, सू० - २६८ ।। नुलावचलधृतिः ॥ २६६॥ नुरिति नगणपश्वकं लघुश्च । यथा- विलुलितचिकुरमघर निहितदशनम्,
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy