SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० २४६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २१५ नवनवमुनिमुद्राजुषः खलु संप्रति । विदधति तृणपोटजान्यभिजाह्नवीयमुनमनु च चर्मण्वतीमुपमालिनि ॥ २४८.१ ॥ सप्तमं प्रकारमाह- नौ तभा उपमालिनीति । विवृणोति न-न-त-भ-रा:जै-रिति वर्तते इति । तथा च नगणद्वयात्परतः तगण भगण रगणा: '.. ssI.s.sis.' इतीदृशंरक्षरः कृताः पादा यस्य अष्टभिश्च यतिर्यत्र तत् उपमालिनीनामकमनुष्टुब्जातिच्छन्द इत्यर्थः। उदाहरति-यथा-नृपवरेति नपवर!हे राजश्रेष्ठ ! ते- तव रिपवः- शत्रवः-पुरस्थिति- नगरनिवासं विहाय परित्यज्य सम्प्रति- इदानीं नवनवमुनिमुद्राजुष- नूतनातिनूतनयति चेष्टा सेविनः खलु- निश्चितम् अभिजाह्नवीमुनम्- भागीरथीकालिन्द्योः समीपे, चर्मण्वतीम्- अनुच चर्मण्वत्या नद्याः समीपे च उपमालिनि च मालिन्याः समीपे च तृणपोटजानि- शाद्धलपल्लवाच्छादितानि गृहाणि [कुटी:] विदधाति- विरचयन्ति । त्वयापराजितास्ते पुरे निवासायाक्षमा यत्र तत्र नदी समीपेऽरण्ये वा कुटीनिर्माय मुनिवृत्तिभाज इव जाता इति भावः । नप1] व[1][1]रि[1]प[1]व[s]स्ते[s], वि[i]हा[s]च[1][i]र[s]स्थि[1]ति[s]' इति लक्षण समन्मयः ।। अ० २, सू० २४८ ॥ मिर् यो चित्रा ॥२४६|| मिरिति मगणत्रयं यगणद्वयं च । जेरिति वर्तते । यथा- शत्री मित्रे हये। ऽरण्ये संमदे वा गदे वा, राज्ये भक्षे रत्ने लोष्ठे काञ्चने वा सृणे वा। स्रोतस्विन्यां कामिन्यां वा निन्दने वा स्तुतौ वा, चित्रां चित्तावस्थां हित्वा संध. येथा: समाधिम् ॥ २४६.१ ॥ मण्डूकी, चञ्चला वेत्यन्ये ।। २४६.१ ॥ अष्टमं प्रभेदमाह मिर् यो चित्रेति । विवृणोति- मिरिति मगणत्रयं यगणद्वयं च जैरिति वर्तते इति । उदाहरति- यथा-शत्रौ मित्रे इति। शत्रौ- रिपो, मित्रे सुहृदि[वा], हये- प्राकारे, अरण्ये- वने [वा], संमदे हर्षे, गदे रोगे वा, राज्ये- राजकर्मणि भक्षे- भिक्षुवृत्तौ वा रत्ने- मणौ लोष्ठे मृत्पिण्डे वा, काश्चने- सुवर्णे तृणे वा], स्रोतस्विन्यां- नद्यां कामिन्यां- कान्तायां वा, निन्दने- निन्दायां स्तुती प्रशंसायां वा, चित्रांभिन्नां चित्तावस्थां- चेतोवृत्ति हित्वा- विहाय समाधिम्- तत्त्व चिन्तनार्थ
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy