SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १७८ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १९५-१९६.] [s]र्यो[s]षि[1]ता[5]म[s]स्तु[२], वं[]शे[s]स[1]तां[s]' इति लक्षणसमन्वयः ॥ अ० २, सू०-१६४॥ न्जो ज्रौ गः सुवक्त्रा ॥१६५॥ नजजरगाः । यथा- हृतहृदय: खलु यद्विलासलक्ष्म्या, रतिमपि पुष्पशरस्तुणाय मेने । लवणिमवारितरंगिणी किलषा, हरति न साऽपि मुनेमनः • सुवक्त्रा ॥ १६५.१ ॥ अचलेत्यन्ये ॥ १६५.१ ॥ लक्षणीयेषु द्वितीयं प्रभेदमाह-न्जो नौ गःसुवक्त्रेति । विवृणोति-नजजरगाः इति- नगणो जगणद्वयं रगणो गुरुश्च 1.151 ISI.SIS.5' इतीहशेरक्षरैः कृताः पादा यस्य तत् सुवक्त्रानामकम् अतिजगतीजातिच्छन्द इत्यर्थः। उदाहरति- यथा- हृतहृदय इति- यद्विलासलक्ष्म्या- यस्याः- सुवक्तायाः, विभ्रमशोभया, हृतहृदयः- वशीकृतचेताः, पुष्पशर:- कुसुमेषुः, रति- रमणीषूपमानभूतां स्वपत्नीमपि, तृणाय मेने-खलु तिरश्चकार खलु । एषा-सुवक्त्रा, लवणिमवारितरङ्गिणी- लावण्य जलप्रवाहिणी, किलेति प्रसिद्धी, लावण्यनदीस्वेनैषा विश्रुतेति भावः, साऽपि सुवक्त्रा- सुमुखी, मुनेः- वशीकृतमनसो यतेः, मनः- हृदयं न हरति- न वशीकरोति ॥ 'ह[1][i][1]त[1][1]द[1]यः [s], ख[1]लु[1] य[s] वि[1]ला[s]स [1]ल[1]क्ष्म्या[s]' इति लक्षणसंगतिः । नामान्तरमस्याह- अचलेत्यन्ये इति । अ० २, सू०-१६५ ॥ भीगावङ्गरुचिः ||१६६॥ भचतुष्टयं गुरुश्च । यथा- येन विधिप्रतिपक्षतयेव सदाऽकारि कृतार्थक एव दरिद्रजनः । कस्य मुदं न ददाति नृपो भरतः, सोऽङ्गरुचिप्रतिषिसहस्रकरः ॥१९६.१॥ तृतीयं प्रकारमाह- भीगावङ्गरुचिरिति । विवृणोति- भचतुष्टयं गुरुश्चेति- “समानेनकादिः" [१.४.] इति नयमात् भीत्यस्यार्थः- भगणचतुध्यं, ग इत्यस्य- गुहरिति च; तथा च 'sin.sn.sil.sn.s' इतीदृशैरक्षरः कृताः पादा यस्य तत् अङ्गरुचिनामकमतिजगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- येनेति- येन- भरतेन राज्ञा, विधिप्रतिपक्षतया इव- विधेः
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy