________________
[अ० २, सू० १७८-१७६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते १६७ शो[s], ध[s]म [1] राs]जः[5], प्र[s]चे[5]ताः[s' इति लक्षणसमन्वयः ॥ अ० २, सू०-१७७ ॥
म्भौ स्मौ जलधरमाला पैः ॥१७८|| ममसमाः । रिति चतुभिर्यतिः। यथा- त्वत्सेनाभिः कृतरिपुधामप्लोषे, दृष्ट्वा व्योम्नि स्फुरदुरघूमस्तोमम् । ग्रीष्मेऽप्युत्काः सपदि मयूरा राजन, शब्दायन्ते जलधरमालाभ्रान्त्या ॥ १७८.१ ॥ कान्तोत्पीडेत्यन्ये ॥ १७८.१ ॥
लक्षितेष्वेकविशं प्रकारमाह- म्भौ स्मौ जलधरमाला छरिति । अर्थमाह- मभमसाः। चैरिति चतुभिर्यतिरिति- मगण-भगण-मगण-सगणाः 'sss.si.sss.ss' इतीहौरक्षरः कृताः पादा यस्य, चतुभिश्च यतिर्यत्र तत् जलघरमालानामकं जगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- त्वत्सेनाभिरिति- हे राजन् ! त्वत्सेनाभिः- तव बलः, कृतरिपुधामप्लोषे-विहितशत्रुगृहदाहे सति, व्योम्नि- आकाशे, उरुधूमस्तोमं- बहलधूमसमूहम्, स्फुरत्प्रकाशमानं, दृष्ट्वा - अवलोक्य, ग्रीष्मेऽपि- तपर्तावपि, मयूरा:- बहिणः, जलधरमालाभ्रान्त्या- मेघपङ्क्तिभ्रमेण, उत्का:- उत्कण्ठिताः सन्तः, सपदिशीघ्र, शब्दायन्ते- केकारावं विदधति, इत्यर्थः । अस्य नामान्तरमपीत्याहकान्तोत्पीडेत्यन्ये इति । 'त्व[s]त्से [5]ना[5]भिः[5], [1]त[1]रि[i]यु[1]धा[s]म[5]प्लो[s]षे[s]' इति लक्षणसमन्वयः ॥ अ० २, सू०१७८ ॥
न्जौ भ्यौ नवमालिनी जैः ॥१७६॥ नजभया: । जैरित्यष्टमियंतिः । यथा- कलयति वैरिभूमिपतिलक्ष्मी, परिमलहारिकोतिकुसुमोघम् । सपदि ददाति तुभ्यमनवचं, नृप ! नवमालिनीयमसिलेखा ॥ १७६.१॥
लक्षितक्रमेण द्वाविशं प्रकारमाह- जो भ्यो नवमालिनी जैः इति । अर्थमाह- नजभयाः। जैरिति अष्टभिर्यतिरिति । 'नगण-जगण-भगणयगणाः 1.si.sss' इतीहशैरक्षरः कृताः पादा यस्य तत्, अष्टश्चि यतियंत्र तत् नवमालिनी नाम जगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा