SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० १६७ - १६८. ] सवृत्तिच्छन्दोऽनुशासन प्रद्योते १५६ शाविव दृशौ यासां तासां स्त्रीणाम्, उज्ज्वला - प्रदीप्ता, इयं प्रत्यक्षदृश्यमाना, नयनगतिः - नेत्रचमत्कृतिः, सुदुःसहा- सोटुमशवक्या, अइह - इति दुःखे । विविधोपायैर्वशीकृत चेतसामपि मृगनयनानां सुदुःसह - कटाक्षपानानन्तरं न स्ववशे मनस्तिष्ठतीति तत्र तेषां कोऽपराध इति भाव: । 'वि [1] [] यि []त []म [] न [1] सो[5]पि [1],नि[1]र[5]न्त [][s]' इति लक्षणसमन्वयः । अस्य नामान्तरमाह - चलनेत्रेत्येके इति केचिदिदं छन्दः चलनेत्रानाम्ना व्यवहरन्तीति भावः ॥ अ० २, सू० १६६ ।। तीः कामावतारः ॥१६७॥ तोरिति चत्वारस्तगणाः । यथा - मध्ये नताङ्गघा नवा रोमराजीति, यन्मन्यते मुग्धलोको न तत् किं तु । तुङ्गस्तनास्था निकाकुट्टिमारूढ, कामावताराय निःश्रेणिकां विद्धि १६७.१ ॥ 1 दशमं प्रभेदमाह - ती: कामावतार इति । “समानेनैकादिः " [१-४] इति नियमादाह - तीरिति तगणाः चत्वारः इति - चतुभिः तगणैः 'SSI.SSI. SSI.SSI' इतीदृशैर्वणैः कृताः पादा यस्य तत् कामावतारो नाम जगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा - मध्ये नताङ्गयाः इति- मुग्धलोक:ऋजुबुद्धिर्जनः, नताङ्गया : - कुचयुगमरेण मध्यस्य भुग्नत्वान्नम्रगात्रायाः, मध्येउदरप्रदेशे, नवा - नूतना, रोमराजी - लोमपतिरिति यत् मन्यते तत् न, इयं रोमराजी नेत्यर्थः । तर्हि किं तदित्यत आह- तुङ्गस्तनास्थानिकाकुट्टिमारूढकामावताराय - तुङ्गो - अत्युन्नतौ, स्तनावेव आस्थानिका - कामस्य सभा, तस्याः कुट्टिमे - दृढीकृतोपरितनभूमी, आरूढो यः काम:, तस्यावताराग- नीच - तागतं कर्तुं निःश्रेणिकां - सोपानपङ्क्ति, विद्धि जानीहि । उपर्यास्थानिका नीचैश्च तस्य [ कामस्य ] मन्दिरमिति उभयत्र गतागताय निःश्रेणिकाऽवश्य कीति हृदयम् । 'म [S]ध्ये [s], न [1] ता[S]ङ्गघा [s], न[1]वा [S], रो[S]म []रा [ 1 ] जी [ 1 ]ति [ 1 ]' इति लक्षणसमन्वयः ॥ अ० २, सू० - १६७ ।। , न्यौं न्यौ कुसुमविचित्रा ॥ १६८ ॥ नयनया: । यथा - सरसिजवक्त्रा कुवलयनेत्रा, विकचजपोष्ठी विचकिलदन्ता ।
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy