SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १५४ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १६०-१६१.] [1][s]र[1]व:[s], पु[0] रा[s]' इति लक्षण संगतिः। अस्यैव च्छन्दसो नामान्तरमाह- वसन्तमञ्जरी अभ्रवंशा चेत्यन्ये इति । अ० २, सू०-१५६ ।। नमज्याः कलहंसा ॥१६०॥ यथा- गुणलवेऽपि सुभग! प्रियसख्या, गुणिकथाक्रमवशात् प्रकृते ते । घटयते किमपि नाटितलज्जा, कृतकमाशु सुतनुः कलहं सा ॥ १६०.१॥ द्रुतपदा, मुखरं चेत्यन्ये ॥ १६०.१॥ ___ तृतीयं प्रभेदमाह- नभज्याः कलहंसेति- नगण-भगण-जगण-यगणाः 'm, sh, Ish, Iss,' इतीदृशैरक्षरः कृताः पादा यस्य तत् कलहंसानाम जगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा-गुणलवेऽपीति- हे सुभग !सौभाग्यशालिन् !, प्रियसख्या- स्वप्रियवयस्यया, गुणिकथाक्रमवशात्- गुणिनां चर्चाप्रसङ्गेन, ते-तव, गुणलवेऽपि- सुचरितांशेऽपि, प्रकृते- प्रस्तुते सति, सापूर्वोक्ता, सुतनु:- अङ्गना, नाहितलज्जा- प्रदर्शितत्रपा यथा स्यात् तथा, आशु- शीघ्र, किमपि- अनिर्वचनीयं, कृतकं- कृतिमं, कलहं- विग्रहं, घटयते- प्रपञ्चयति । तथा सा त्वयि अनुरक्ता यथा पुनः पुनस्तव कथाविस्ताराय व्याजेन तव चर्चाप्रसंङ्गे कलहं करोति यथा त्वं कथयसि नासावेवमिति कथिते हि तत्सखी स्वमतसाधनाय यथा भूयो भूयस्तव गुणानावर्तयेदित्याशया । अस्यापि नामान्तरे आह- द्रुतपदा मुखरं चेत्यन्ये इति- अन्येऽद्भुश्छन्दः द्रुतपदेति मुखरं चेति यथारुचि कथयन्तीत्यर्थः । गु[]ण[1]ल[1]वे[5]पि[i], सु[1] भ[]ग ![s]प्रि[1]य[1]स[5]ख्या[s]' इति लक्षणसंगतिः ॥ अ० २, सू०-१६० ॥ नमसाश्चन्द्रवत्म ॥१६१॥ रनभसाः । यथा- संहिकेयमयविह्वलमनसः स्वप्रमाभिरिह दक्षमुनिसुताः। नाममात्रमपि सोढुमपटवश्, चन्द्रवर्त्म रचयन्ति हततमः ॥ १६१.१ ।। चतुर्थं प्रकारमाह- नभसाश्चन्द्रवर्मेति- रगण-नगण-भगण-सगणाः 's1. S.m.s.s.' इतीहोरक्षरः कृताः पादा यस्य तत् चन्द्रवर्त्मनामकं जगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा-सैहिकेयेति, संहिकेयभयविह्वल
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy