SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० १५६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते १४७ अष्टमः प्रकार: '5' इत्थं स्थापितश्चेत् ? तस्योदाहरणम्निवार्यमाणैरभितोऽनुयायिभि-ग्रहीतुकामैरिव तं मुदुर्मुहुः । अपाति गृधेरभिमौलि चाकुल-भविष्यदेतन्मरणोपदेशिभिः । [कु० सं० १५।२६] कार्तिकेयेन सह योद्धं गच्छतस्तारकासुरस्य मार्गेऽपशुकनवर्णनप्रस्तावे पद्यमिदम् । अनुयायिमिः- तारकानुचरः, अभितः- सर्वतो दिशि, निर्वायमाण:परिह्रियमाणः, मुहर्मदुः-वारंवारं, तं- तारकं, ग्रहीतुकाम:- ग्रसितुमिच्छद्भिः, इव, आकुलैः- व्यग्रेः, भविष्यदेतन्मरणोपदेशिभिः- भविष्यत् एतस्य मरणमुपदिशन्ति- सूचयन्तीति तच्छीलः, गृधः, अमिमौलि-तारकमस्तकामिमुखम्, अपाति- पतितमित्यर्थः । अत्रादितः पादत्रये वंशस्थलक्षणं, चतुर्थे पादे चेन्द्रवंशालक्षणमिति तयोः सङ्करः ।। जगत्युपजाति-८॥ नवमः प्रभेदः ''इत्थं स्थापितश्चेत् ? तदा तस्योदाहरणम्खातं खुरै रथ्यतुरङ्गपुङ्गव-रुपत्यकानां कनकस्थलीरजः । गतं दिगन्तान् प्रखरैः समीरणर्दाहभ्रमं भूरि बमार भूयसा ॥ [कु० सं० १४।२० ] देवसेनायाः प्रस्थानकालिकं वर्णनमिदम् । रथ्यतुरङ्गपुङ्गवः- रथे युक्तारथ्याः, ये तुरङ्गपुङ्गवाः- अश्वश्रेष्ठाः, अथवा तुरङ्गाः- अश्वाः, पुङ्गवाःवृषाश्च तैः, खुरैः,- चरणनखैः, खातं- विदारितं, भूरि- अधिकतरम्, उपत्यकानां-पर्वतोद्धभूमिसम्बन्धि, कनकस्थलीरजः- सुवर्णमयभूमिपांसुः, प्रखरःतीव्रः, समीरणः- वायुभिः, दिगन्तान्- सर्वदिक्प्रान्तभागान्, गतं- व्याप्तं सत्, भूयसा- बाहुल्येन, दाहभ्रमं- दिग्दाहभ्रन्ति, बमार- पुपोषेत्यर्थः । अत्र प्रथम-चतुर्थयोः पादयोरिन्द्रवंशाया द्वितीय- चतुर्थयोश्च वंशस्थस्य लक्षणमिति तयोः सङ्करः ॥ जगत्युपजातिः-६ ॥ दशमः प्रभेदः 'Iss' इत्थं स्थापितश्चेत् तस्योदाहरणं यथानितान्तमुत्तुङ्गतुरङ्गहेषित-रुहामदानद्विपबृंहितैः शरैः। चलवजस्यन्दननेमिनिः- स्वन-श्चाभूनिरुध्च्छ्वासमथाकुलं नमः ॥ [ कु० सं० १४-४१] तारकेण सह युद्धाय गच्छति देवसैन्ये जातायाः स्थितेर्वणनमिदम् । निता
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy