________________
[अ० २, सू० १५५-१५६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते संकर उपजातिश्चतुर्दशधेति । विवृणोति- एतयो- इन्द्र-वज्रोपेन्द्रवज्रयोः सरः- अन्योऽन्यपादमीलनमपजातिरिति- उपरि इन्द्रवज्रा उपेन्द्रवज्रा छन्दसी लक्षिते, तयोः प्रत्येक चत्वारः पादाः, तथा चाष्टानां पादानां परस्यमेलनेन यच्छन्दो जायते तदेवोपजातिरिति कथ्यते। तत्र कतिभेदाः संभाव्यन्ते इत्याशङ्कायामाह- सा च प्रस्तारभेदाचतुर्दशघेति, चतुष्पादात्मकः प्रकृतः श्लोकः, तत्र पादस्यादी गुरुणि लघुनि वाक्षरेसति चतुरक्षरात्मक: प्रस्तारः षोडशविधो भवति, तथाहि- ssss. sm. Isl. ssil. III. Sis1. Issi. sssi Ms. SIS. ISIS. ssis. Iss. SIऽऽ ।ऽऽऽ. 1, इति । तत्र गुरुचतुष्टयेन इन्द्रवज्राच्छन्दः, लघुचतुष्टयेन उपेन्द्रवज्राछन्दः, मध्यगश्चतुर्दश:दैरुपजातिच्छन्दो भवति । अयमाशयः- चतुरक्षरप्रस्तारस्तावत् षोडशविधः, तत्र गुरुचतुष्टयेनेन्द्रवज्रायाश्चतुष्पादज्ञानम्, चतुर्वपि पादेषु इन्द्रवज्राया आदी गुरुरिति शेषेण लघुचतुष्टयेन, उपेन्द्रवज्रायाश्चतुर्वपि पादेषु आदौ लघुरिति पादचतुष्टयज्ञानं भवति । मध्ये चोपेन्द्रवज्रापादमादिं कृत्वा चतुर्दशोपजातयो भवन्ति । तथा च प्रस्तारस्थापनां वक्ष्यति । इत्थं यथा त्रिष्टुब्जाती इन्द्रवज्रोपेन्द्रवज्रयोः सङ्करस्तथा जगतीजातावपि वर्ण्यमानयोरिन्द्रवशां वंशस्थयोरपि सङ्करस्तदाह- एवं परयोरिन्द्रवंशा-वंशस्थयोः सङ्कारः, उपजातिश्चतुदशधैवेति- जगतीजातिछन्दसि इन्द्रवंशा-वंशस्थे वणिते, तयोरपि पादा गुरुलघुभ्यां निर्दिश्यन्ते, इन्द्रवंशापादानां गुरुणा वंशस्थपादानां च लघुना निर्देशः, तत्र सर्वगुरुः इन्द्रवंशा, सर्वलघुर्वंशस्थम्, मध्ये च चतुर्दश भेदा एव भवन्तीति प्रस्तारानुसारं ज्ञेयम् । तथाहि स्थापनामाह- स्थापनेति, प्रथमः प्रस्तार:'sn' इति, तस्यार्थः- प्रथमः पाद इन्द्रवज्रायाः, शेषास्त्रय उपेन्द्रवज्राया इति, एवं सर्वत्र गुरुस्थाने इन्द्रवज्राया लघुस्थाने उपेन्द्रवज्रायाः पादा ज्ञेयाः, तथा च-15. ss.s. sis. Isst. sssi. ms. sus. Isis. sss. ॥ss. sss. Isss. इति, एषां नामानि प्राकृतपिङ्गले यथा- “कीर्तिः।ऽऽऽ, वाणी , माला ||ss, शाला sss, हंसी ।।s, माया ॥5, जाया II, बाला sss!! आर्द्रा ।ऽऽI, भद्रा II, प्रेमा ॥, रामा ssII, ऋद्धिः ।।।, वृद्धिः ॥s" इति [ २.१२२ ] तत्र 'sun' इति प्रथमस्य भेदस्योदाहरणं दर्शयति- आद्यभेदोदाहरणं यथेति, प्रायः इति- इयं जाया, प्रायः- बाहुल्येन, पुमांसः- पुरुषाः,