________________
-
[अ० २. सू० १४०-१४१.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते १२७ 'जि[1][][1]ति[1] गु[][][][]पी[s][s]यो[s]' इति लक्षणसमन्वयः ॥ अ० २, सू०-१३६ ।।
__न्यमा गौ पतिता चैः ॥१४०॥ नयमा गुरुद्वयं च । चरिति षड्भियंतिः । यथा- वहति न मन्दं दक्षिणवायु- धमति न तूर्ण चूतपरागः । दधति न पिक्यः पञ्चमरापं, किमु पतिता त्वं पादतलेऽस्य ।। १४०.१ ॥
चतुर्दशं प्रकारमाह-न्यभा गौ पतिता चैः। सूत्रार्थमाह- नयभा गुरुद्वयं च, चैरिति षड़भिर्यतिरिति- नगण-यगण-भगणा गुरुद्वयं च, 'm. Iss. Sl. ss' इतीहशर्वर्णः कृताः पादा यस्य, षड्भिश्च वर्णयंतिर्यत्र तत् पतितानामकं त्रिष्टुब्जातिच्छन्द इत्यर्थः। उदाहरति- यथा- वहति नेति, दक्षिणवायु:- मलयानिल:, मन्द- शनैः, न वहति- न चलति, चूतपराग:आम्रमञ्जरीरेणुः, तूर्ण- शीघ्रं, न भ्रमति- दिशि दिशि न व्याप्नोति, पिक्य:कोकिलाः, पञ्चमरागं- प्रसिद्ध स्वं पञ्चमस्वरं, न दधति- न धारयन्ति, ताः पञ्चमरागेण न गायन्तीत्यर्थः, तथापि त्वम् [ मानं विहाय ] अस्य- प्रकटा. पराधस्य पुरुषस्य, पादतले- चरणोपरि [ तत्प्रसादनाय ] किमु पतिताकुत: प्रणता । सत्सु एतेषु कारणेषु तवाधीरात्वं युक्तं, तदभावे यदेवं कृतवत्यसि तदाश्चमिति भावः। 'व[1] [1] ति[1], न[1], म[s]न्दं द[5]क्षि[1]ण[1]वा[s]युः[s]' इति लक्षणसमन्वयः ॥ अ० २, सू०-१४० ॥ .
रनरल्गा रथोद्धता॥ १४१॥ रनरा लघुगुरु च । यया- तावकीनकटके रथोद्धताः, धूलयो जगति कुर्युरन्धताम् । चेदिमाः करिघटा मदाम्भसा, भूयसा प्रशमयेन सर्वतः ॥ १४१.१ ॥ अपरान्तिकेयम् ।। १४१.१॥
पञ्चदशं प्रकारमाह- रनरल्गा रथोद्धतेति । रनरल्गा इत्यस्यार्थमाहरतरा लघुगुरू चेति, 'sis. 11. SIS. Is' इतीदृशैर्वणः कृताः पादा यस्य तत् रथोद्धतानामकं त्रिष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथा-तानकोनेति, तावकीनकटके- तव सेनासनिवेशे, रथोद्धता:- रथसचारोद्गताः धूलयः