SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १२० सृवृत्तिच्छन्दोऽनुशासन प्रद्योते [अ०२, सू० १२६ - १३० . ] त्वां विहाय, अपर:- अन्यः कः देवता ? सर्वदेवभयो भवानेवेति भावः । 'त्वं [s]द [ 1 ]धा [s] सि[ । ]वि [1] भो[S] [1]र[1] मे [S]ष्ठि [1] ताम्' इति लक्षणसमन्वयः ॥ अ० २, सू० - १२८ ।। तिर्गौ लयग्राहि ॥। १२६ ।। तगणत्रयं गुरुद्वयं च । यथा- वीणानिनादानुबन्धेन हृद्यं, काश्वीरणत्कारचित्रीयमाणम् | नव्याङ्गहारप्रकाराभिरामं दत्ते प्रमोदं लवग्राहि लास्यम् ॥ १२६.१॥ तृतीयं प्रकारमाह- तिर्गौलयग्राहि इति - "समानेने कादिः” [१-४] इति नियमादाह - तगणत्रयं गुरुद्वयं चेति- तगणत्रयं गुरुद्वयम्, 'SSI, SSI, SS!, ss' इत्येवंप्रकारैर्वर्णैः कृताः पादा यस्य तत् लयग्राहिनामकं त्रिष्टुब्जातिच्छद इत्यर्थः । उदाहरति- यथा - वीणानिनादेति, विणानिनादानुबन्धेन - वीणारणनानुगतत्वेन, हृदयं - हृदयस्य प्रियं, काञ्चीरणत्कार चित्रीयमाणं- काञ्च्या:- मेखलायाः, रणत्कारेण - ध्वनिना, चित्रीयमाणम् - अद्भुततां प्राप्तम्, नव्याङ्गहारप्रकाशभिरामं नव्येन - नूतनेन, अङ्गहारप्रकारेण - गात्रभङ्गी विशेषेण, अभिरामं सुन्दरं, लयग्राहि- गानस्वरानुगतं, लास्यं स्त्रीकर्तृकं नृत्यं प्रमोदं दत्ते - आनन्दमादघति । 'वी [s]णा[S]नि [1]ना [s] दा[s]नु [1] ब[s]न्धे [s]न [1] हृ [s]द्यं [s]' इति लक्षणसमन्वयः ॥ अ० २, सू० - १२८ ॥ भिर्गो दोधकम् ॥ १३०॥ त्रयं गुरुद्वयं च । यथा- पुष्करमम्बुद गजतधीरैः, श्रव्यमदो धकधकृतिनादेः । व्यञ्जितपाठकृतिध्वनिपाद-, न्यासमसाविह नृत्यति सुभ्रूः ।। १३०.१ ॥ उपचित्रेयम् ।। १३०.१ ॥ चतुर्थं प्रकारमाह- भिर्गोदोधकमिति । भिरित्यस्यार्थः- भगणत्रयं गावित्यस्यार्थ :- गुरुदयं चेति, तथा च 'SII. 51. 51. 55' इत्येवं - प्रकारैर्वर्णैः कृताः पादा यस्य तत् दोधकं नाम त्रिष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति यथा- पुष्करमिति, अदः पुष्करं - मृदङ्गम्, अम्बुदगजितधीर:मेघगर्जनवद्गम्भीरैः, धकधोंकृतिनादः - धकं नाम वादित्रं तस्य ये धोंकृतिनादास्तरिति पर्याये, केचित् त्वेवमाहुः - 'धकधों' इत्येवमव्यक्तस्य शब्दस्या www
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy