SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० १००-१०१.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते १०३ क्रूरा जाता, अथ ते यदि सौम्यबुद्धिताऽभिमता यां विना न शान्तिः, तर्हि धर्माचरणं विधेहीति भावः । 'नि[1]ज[1] जी[s] वि[1]त[1]मा[i][1][i]. ते! [s]' इति लक्षणसंगतिः ।। अ० २, सू०-६६ ।। तम्या रुचिरा ॥१०॥ तभयाः । यथा- नादायि यश्चरणपद्म-,द्वन्द्वं तव क्षणमपीश! । तेराश्रितं वनमजल-दावज्वलत्तरु चिराय ॥ १००.१ ॥ त्रयोदशं प्रकारमाह- तभ्या रुचिरेति- तगण-भगण-यगणाः 'I, SI, is,' इति, तैः कृताः पादा यस्य तत् रुचिरानामकं बृहतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा-नाश्रायोति- हे ईश ! य:- जनैः, तव- भवतः परमेश्वरस्य, चरणपद्मद्वन्द्वं- पादकमलयुगलं, न अश्रायि- न शरणीकृतम्, तैः, अजस्रदावज्वलत्तर- सततदावाग्निप्लुष्यद्वक्षं, वनं, चिराय- दीर्घकालहेतोः, आश्रितं- शरणीकृतम्, इत्यर्थः । तव चरण युगलसेवां विना न शान्तिरिति तात्पर्यम् । 'ना[5]श्रा[s]यि[1], ये [5]श्च[1] र[1]ण[1]प[s][s]' इति लक्षणसमन्वयः । अ० २, सू०-१०० ।। नस्या विशाला ॥१०१॥ नसयाः। यथा- नृपतिलक ! मातु कीर्तिस्-तव भुवि कथं तु यस्याः । भवति सकला त्रिलोकी, यदियमपि नों विशाला ॥ १०१.१ ॥ ___चतुर्दशं प्रकारमाह- नस्या विशालेति- नगण-सगण-यगणाः ॥, us, ॥' इत्येवंप्रकारैर्वणः कृताः पादा यस्य तत् विशालनामकं बृहतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- नृपतिलकेति- हे नृपतिलक !- राजश्रेष्ठ !, तव- भवतः, कीतिः- यशः, भुवि- पृथव्यां, कथं- केन प्रकारेण, मातुपरिच्छिद्यताम्, यत्- यस्मात्, इयं सकला- पूर्णा, त्रिलोकी- त्रिजगत् यस्याःमातुमिति शेषः, नो विशाला- नातिरिक्ता । यस्याः परिच्छेदः कथमपि त्रिलोक्या कर्तुं शक्यते सा केवलायां भुवि कथं मात्विति भावः । तुशब्दः पूर्वार्धोतादादुत्तरार्धवक्ष्यमाणस्यार्थस्य परिच्छेदमाह । 'नृ[1]प[1]ति [1]ल[I]क[i], मा[5]तु[1] की[s]तिः[5]' इत्येवं लक्षणसमन्वयः ॥ अ० २, सू० १०१ ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy