SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ५६ [अ० २, सू० १२. ] स वृत्तिच्छन्दोऽनुशासन प्रद्योते स्यान्नारी' ॥ इति - अत्र गुरुत्रयात्मक - मगणरूपः पादः । अर्थश्च - निःसारेसाररहिते, संसारे, सारं वरं कि स्यात् ? इति प्रश्ने उत्तरमाह - नारीतिसांसारिकदृष्ट्या तस्या एव अनुपमत्यागमयीत्वात् सा हि मातृरूपेण स्वकीयं सर्वमपि सुखं पुत्रार्थं त्यजति, पत्नीरूपेणाऽपि स्वसुखनिरपेक्षव स्वामिनं सुखयति, आत्मानं च तत्रैव विलापयतीत्यहो तदीया निःस्वार्थता, तथा च सर्वश्रेष्ठत्वं तस्याः । विरक्तदृष्या व्याख्याने तु निःसारे संसारे नारी कि सारं स्यात् ? इति काकुः, नैव स्यादित्याकृतम्, तस्या एव सकलबन्धहेतुत्वात्, तत्र सारत्वसन्देहो - ऽपि वृथै - वेत्यर्थः । अत्र यद्यपि हैमलिङ्गानुशासनरीत्या न्याय्येऽर्थे सारशब्दस्य क्लीबत्वम्, तथाहि - तत्र कारिका - "धर्मं दानादिके, तुल्यभागेऽर्धं ब्राह्मणं श्रुतौ । न्याय्ये सारं, पद्ममिभबिन्दी, काममनुमतौ ।। " [ न० लि० ७ ] इत्युक्तम्, अत्र च न न्याय्येऽर्थे प्रयोगः, तथा च क्लीबत्वं न युक्तमिति सारं किमिति कथनं न युज्यते; तथापि " सारो बले स्थिरांशे च, न्याय्ये क्लीबं, वरे त्रिषु" इति नानार्थवर्गेऽम रोक्त्या वरे श्रेष्ठेऽर्थे तस्य त्रिलिङ्गत्वमिति सामान्यविवक्षया सारं किमिति प्रयोगो बोध्यः ॥ अत एव "असारे खलु संसारे सारं सारंङ्गालोचना" इत्याद्यपि संगच्छते ॥ अ० २, सू०-११ ॥ यः केशा ॥१२॥ यथा-: -पुरंध्री, सुवेशा । इयं सा, सुकेशा ॥ १२१ ॥ बूरिति भरतः ॥ १२.१ ॥ मध्याया जातेद्वितीयं प्रकारमाह - "यः केशा" इति । आदिलघूत्तरगुरुद्वयरूपस्त्रिवर्णात्मके यगणरूपः पादो यस्य तच्छन्दः केशा नामेत्यर्थः । उदाहरतिपुरंध्री, सुवेशेत्यादि - अत्र प्रतिपादमाद्यक्षरस्य लघुत्वं शिष्टयोश्च गुरुत्वमिति यगणात्मकः पादः स्पष्टः । सा इयं - प्रत्यक्षदृश्यमाना, सुवेशा- सुन्दरनेपथ्या, सुकेशा - शोमनकेशवती, पुरन्ध्री- पतिव्रता, अस्ति, इति स्वरूपकथनमर्थः । अत्र मतान्तरमाह - द्यूरिति भरतः इति भरतो नाट्यशास्त्र- कर्ता, इदं छन्दः घूरिति नाम्ना व्यवहरतीत्यर्थः ।। सू० २-१२ ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy