SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 66 सञ्जीवनी बदरशब्दे दकारेण सहादेरत ओत्वं भवति । बोरं, बदरम् । नपुंसके सोर्बिन्दुः इति बिन्दुः । 'ओत्वं सह वकारेण लवणेऽप्यस्य चेष्यते ' । लोणं, लवणम् । 'ओदेरोत्वं विकल्पेन स्यादार्द्रापितशब्दयोः' । ओल्लं, अल्लं; अद्दं, आर्द्रम्। यत्र पक्षे ओत्वं नास्ति तत्र अदातो यथादिषु वा इत्यत्वम् । द्रे रो वा इति रेफलोपः । 'आर्दशब्दे दकारस्य लादेशो वेष्यते बुधैः' इति वा लत्वम् । पक्षे सर्वत्र लवरामिति रलोपः । शेषादेशादिना द्वित्वम् । ओप्पिअं, अप्पिअं अर्पितम् । लोपे द्वित्व पूर्ववत् ॥ ६ ॥ प्राकृतमञ्जरी आदेर्बदरशब्देऽस्मिन्नत ओत्वं विधीयते । दकारेण सहैवातो बदरं वोरमुच्यते ॥ ६ ॥ मनोरमा , वदर शब्दे दकारेण सहादेरत ओत्वं भवति । अम्बिका प्राकृत व्याकरणम् प्रथमसूत्रं “आदेरतः” (प्रा. १.१) इत्यतः “आदेः” तथा “अतः” इति पददवयमनुवर्त्तते । सूत्रार्थः संस्कृत बदरशब्द स्य " आदि - अकारः मध्यस्थ 'द' कारसहितेंन प्राकृते "ओ" कारः भवति । बदरम् > बोरं "बदरम्" इति स्थिते' "ओ बदरे देन" (प्रा. १. ६ ) इति सूत्रेण "आदिअ कारेण सह 'द' कारस्य "ओत्वे", बोर" इति स्थिते "सोर्बिन्दुनपुंसके” (प्रा. ५.३० ) इति सूत्रेण नपुंसके “सु” इत्यस्य बिन्दुत्वे (अनुस्वारे) "बोरं " इति रूपं सिद्धम्। समन्वयः 'द' कारस्य तात्पर्यम् तु न केवलम् " द्” इति व्यञ्जन वर्णः, परन्तु " द्” इति व्यञ्जनेन सह तदुत्तरवर्त्तिनः 'अ' कारस्यापि ग्रहणम्' ।
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy