________________
अज्विधिः "सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इति सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) “अच्छेरं" इति रूपं सिद्धम्।
पर्यन्तम् > परेन्तं ‘पर्यन्तम्' इति स्थिते "तूर्यधैर्यसौन्दर्याश्चर्यपर्यन्तेषु रः" (प्रा. ३. १८) इति सूत्रेण 'य' इत्यस्य '' कारे "परन्त' इति जाते “ए शय्यादिषु" (प्रा. १.५) इति सूत्रेण आदि 'अ' कारस्य ए' कारे पेरन्त इति स्थिते "सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इति सूत्रेण नपुंसके सु इत्यस्य बिन्दुत्वे "पेरन्तं" इति रूपं सिद्धम्'।
वल्ली > वेल्ली __ "वल्ली" इति स्थिते “सर्वत्र लवराम्" (प्रा. ३.३) इति सूत्रेण 'ल' कारस्य लोपे' “शेषादेशयोर्दित्वमनादौ” (प्रा. ३.५०) इत्यनेन सूत्रेण 'ल' इत्यस्य द्वित्वे "वल्ली" इति स्थिते “ए शय्यादिषु" (प्रा. १. ५) इत्यनेन सूत्रेण आदि 'अ' कारस्य 'ए' कारे “वेल्ली" इति रूपं सिद्धम्। समन्वयः
प्राकृत वैयाकरणकारः पण्डितप्रवरः भामह आचार्यस्य दृष्ट्या, सूत्रे 'च' पदस्य ग्रहणं अनावश्यकम्, परन्तु 'च' पदस्य उपदानं विना "अच्छेरं" आदि शब्दसिद्धिमसम्मवम्। अतः चन्द्रिका कारेण तथा अत्रापि "च" पदमाधारिकृत्वा अनादिस्थ हस्व 'अ' कारस्य ग्रहणं यथार्थं इति वेदितव्यम्। ६. ओ बदरे देन सुबोधिनी
बदरे शब्दे दकारेण सह ओत्त्वं स्यात्। बोरं। ओत्वं सह वकारेण लवणेऽप्यस्य चेष्यते। लोणं। आदेरोत्वं विकल्पेन स्यादाार्पितशब्दयोः। ओल्लं, अल्लं; ओदं, अइं। ओप्पिअं, अप्पि॥६॥