________________
41
प्राकृतव्याकरणस्य परम्परा
स्व भाषया नवीन 'पंद्धत्या प्राकृतव्याकरणग्रन्थानाम् रचनां कृता ।
यथा
१.
२.
२.
३.
४.
६.
" ग्रामाटिक देर प्राकृत स्प्रारवेन (जर्मन) - रिचर्ड पिशल १९०० । अस्य ग्रन्थस्य आङ्गलो अनुवादः डाँ सुमद्राझा तथा हिन्दी अनुवादः डॉ. हेमचन्द्र जोशी महोदयैः कृता ।
८.
“डे प्राकृत डिआलेक्टो लिबि दुओ" (जर्मन्) होएफर (१८३६) "इन्स्टीट्यूत्सी ओनेस् लिगुंआग प्राकृतिकाए" (जर्मन्) लास्सन् औसगे वैस्ते एर्से लुंगन इन महाराष्ट्री, (जर्मन्) - याकोवी (१८८६)
७. “ए ग्रामर आफ दि प्राकृत लैगंवेजेज” (आङ्गलो भाषा) - दिनेश चन्द्र महोदयः (१९३९)
“एन् इण्ट्रोडक्शन टु अर्द्धमागधी - ( आङ्गलो भाषा ) - ए एन घाटगे, (१९४०)
ए शर्ट इण्ट्रोडक्शन टु द आर्डिनारी प्राकृत आफ द संस्कृत ड्रामाज विद ए लिस्ट अफ कामन इरेगुलर प्राकृत वर्ड्स( आङ्गलो भाषा ) - कौवे । (१८७५)
“अर्द्धमागधीरीडर " - ( आङ्गलो भाषा) वनारसीदास जैन । भारतीय भाषासु लिखितग्रन्थाः "प्राकृतमार्गोपदेशिका" (गुजराती) बेचरदास जीवदास दोशी,
९.
“डे ग्रामाटिकस प्राकृतिकिस" (जर्मन्), व्रातिस्लावा, १८७४ "एन इन्ट्रोडक्सन् टू प्राकृत" (आङ्गलो भाषा) बुल्नर (१९१७, १८ अस्य ग्रन्थस्य हिन्दी अनुवादः “प्राकृत प्रवेशिका" नाम्ना परिचिता ।
१०.
(१९५९)
" प्राकृत विमर्श " - (हिन्दी) डॉ. सरयूप्रसाद अग्रवाल (१९५३) " अमिनव प्राकृतव्याकरण" - (हिन्दी) डॉ. नेमिचन्द्र शास्त्री, (१९६३)