________________
40
प्राकृत व्याकरणम् प्राकृतमणिदीपः
मध्ययुगीय प्रसिद्धः दार्शनिकः आलंकारिकः अप्पय्यदीक्षितः अस्य ग्रन्थस्य रचयिता। ग्रन्थोऽयं “त्रिविक्रमवृत्ति” इत्यस्य ग्रन्थस्य आधारभूत कतिपयानि अत्यन्त महत्वपूर्णसूत्रैः समष्टैः "लघुकौमुदी' सदृशं निर्मितम्। क्षुद्रग्रन्थऽयम्। अस्य रचनाकालः १६ इशवीय। शब्दचिन्तामणिः __ जैन धर्मावलम्बी शुभचन्द्रः अस्य ग्रन्थस्य लेखकः। औदार्यचिन्तामणिः
जैन धर्मावलम्बी श्रुतसागरः अस्य ग्रन्थस्य रचयिता। प्राकृत व्याकरणम्
जैन धर्मावलम्बी समन्तभद्रः अस्यग्रन्थस्य रचयिता। प्राकृतयुक्तिः
जैन धर्मावलम्बी देवसुन्दरः अस्य ग्रन्थस्य रचयिता। जैनसिद्धान्तकौमुदी
आधुनिकः प्रसिद्धः व्याकरण ग्रन्थऽयमार्द्धमागधी प्राकृत भाषया रचितम्। ग्रन्थकारस्य प्राकृत ज्ञान विषये गम्भीर परिचयं प्रददाति अयंग्रन्थः। प्राकृतानुशासनम्
पुरुषोत्तमदेवः अस्य ग्रन्थस्य लेखकः। प्राकृतशब्दरूपावली
प्रतापविजयः अस्य ग्रन्थस्य लेखकः। पाश्चात्य भाषाभः प्राकृतभाषा सम्बन्धीकार्यम्
आधुनिकयुगे प्राकृतभाषया निवद्ध जैनागमानामध्ययन त्वात् पाश्चात्य शिक्षा प्राप्त भारतीय विद्वद्भिः प्राकृत भाषायाः गम्भीरमध्ययनं कृताः। अस्मिन् विषये तैः, संस्कृत भाषया निवद्ध (सम्पादित) प्राकृतव्याकरणं पुस्तकानाम् वैज्ञानिक संस्करणं प्रस्तुतंकृता। अपि च