SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणस्यपरम्परा प्राकृतप्रकाशश्च 'उपर्युक्तालोचनया इयमेव प्रतीतिः भवति यत् प्राचीन काले प्राकृतम नेकरूपेण विभक्तमासीत् । एवञ्चाप्यत्र एतादृशः पाणिनेः अपेक्षासीत् यः इदं व्याकृत्य तथा विशीर्य्य व्यवस्थापितं कुर्य्यादस्य रूपम्। कथनवाहुल्यमेतत् सा एवहि अपेक्षा इदानिमपि तथैव वरीवर्त्ति संस्कृतस्य अपेक्षा पाणिनिना यथैव परिपूर्णतां गता न तथा प्राकृतस्य । विगतायाम् शताब्दयां पञ्चशदधिकं प्राकृत व्याकरण विलिखतम् । किन्तु न किमपि व्याकरणं संस्कृतस्याष्टाध्यायी व्याकरणमिव विराजते । इदमपि आश्चर्यं यस्याः भाषादिगचुम्विनि प्राकृत भाषायाः विशालं साहित्यं विराजते तस्याः भाषायाः न तथा स्वयं सम्पूर्ण व्याकरणमस्ति । अपरपक्षे अस्याः सगोत्रायाः पालिभाषायाः एकाधिकं व्याकरणं विराजते । यदि च आचार्य हेमचन्द्रेण संसारमूलभाषायाः प्राकृतभाषायाः उपरि अष्टाध्यायात्मकं “सिद्धहेमशब्दानुशासनम् " नामकं व्याकरणम् विरचितं तथापि तस्य मूलं सप्ताध्यायं केवलं संस्कृत व्याकरणस्य विस्तृता प्रक्रिया एव । येन संस्कृतस्याङ्गत्वेन प्राकृतः परिगण्यते, न तु स्वस्य स्वतन्त्रं व्यक्तित्वमुपस्थापयितुं समर्थं भवति । आचार्य हेमचन्द्रस्य पूर्ववर्त्तिनः परवर्त्तिनोपि आचार्याः यदि वा प्राकृतस्योपरि स्वतन्त्रा विवेचनां प्रस्तुवन्ति, तथापि ताः सर्वाएव संस्कृतात्मिकाः । येन प्राकृतव्याकरणमद्यापि आत्म
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy