________________
प्रमुख प्राकृतभाषा समूहाः
29
३.
"क" कारस्य स्थाने "ग" इति वर्णेन साकं 'क' कारः तथा "य" कारः उपलभ्येते, यथा- स्वकम् > सगं, श्रावकः > सावगो, चिरकालम् > चिरकालं सुखकरः सुहयरो, प्रत्येकम् > पत्तेयं । मध्यवर्ती असंयुक्त क्, ग्, च्, ज्, त्, द्, प्– एवंभूतानां वर्णानां स्थाने स्वरूपः विद्यमान भवति । कदाचित् वर्णलोपः भवति, अस्याम् अवस्थायां "य" कारस्य प्रयोगः भवति । यथा लोकः > लोयो, वचनम् > वयणं ("च" लोप पुनः "य" श्रुतिः) वहुभेदा > वहुभेयो ("द" लोपः, पुनः य श्रुतिः) वेदना > वेयणा आदि । लुप्तवर्णः यद्यपि उकारात् परं भवति तदा "व" कारस्य प्रयोगः भवति । यथा वहुकम् वहुवं विधुतम् > विहुवं ।
४.
६.
७.
८.
अकारान्त शब्दात् परं विसर्गः "ओ" कार रूपेण व्यवहियते । यथा - जीनः > जीणो ।
११.
सप्तमी एकवचने "स्मि" तथा "म्हि" भवतः । तथा षष्ठ्याः चतुर्थ्याः बहुवचने "सिं" । तत्वत् पञ्चमी एकवचने “आदो",
शुभे> सुहम्मि, चरिके >
आदु" चिह्नम् उपलब्धम् । यथाचरियम्हि । तेभ्यः > तेषाम् > तेसि, सहावादु ।
स्वभावात् >
सहावादो,
करोति इति रूपस्य स्थाने "कुव्वदि", "करेदि", "कुणेदि", “कुणइ”, “करेइ” आदीनां व्यवहारः उपलब्धः।
""
.
" क्त्वा" प्रत्ययस्य स्थाने "त्ता”, “च्चा”, “दूण”, ऊण”, “य” वर्णानाम् व्यवहारः लभ्यते । यथा - "ज्ञात्वा" > जाणता, कृत्वा > किच्चा, गृहित्वा > गहिय, गत्वा > गमिऊण, कृत्वा > कादण । १०. सर्वासां क्रियाणामनिवार्य रूपस्थाने "त" कारस्य स्थाने "द” कारस्य प्रयोगः भवति । यथा - भवति > भोदि मन्यते मण्णदि, भासते भासदि ।
"श" तथा "ष" कारयोः स्थानयोः “स" कारस्य प्रयोगः भवति । यथा - शेषः > सेसो ।