SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 15 प्राकृतस्य प्राचीनाचार्याः (६) हरिश्चन्द्रः “प्राकृतसर्वस्व” ग्रन्थानुसारेण (पृ. ११०) संस्कृत तथा शौरसेनी प्राकृतस्य अन्योन्यमिश्रण "टाक्की" भाषा रूपेण परिचिता । “टाक्की” विभाषायाः एकः भेदः । किन्तु हरिश्चन्द्रस्य मतेन "टाक्की" तु न प्राकृतमपभ्रंशमेव । अस्य अपभ्रंशस्य प्रयोगः विद्वद्भिः नाटके प्रयुज्यते"हरिश्चन्द्रस्त्विमां भाषामपभ्रंश इतीच्छति अपभ्रंशो हि विद्वद्भिर्नाटकादौ प्रयुज्यते ॥ अनेनमतेन इदमेव प्रतितीः भवति टाक्की भाषायां प्रथमा विभक्तौ “उ” प्रत्ययस्य संयोगः भवति विकल्पेन (उत् स्यात् पदान्ते वहुलम्)। वैशिष्ट्यमस्य अत्रापभ्रंश भाषायामुपलभ्यते । -
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy