________________
14
प्राकृत व्याकरणम् १०१)। “राक्षस-भिक्षु-क्षपणक-चेटाद्या मागधी प्राहः” इति कोहलः। सम्भवतः वचनमस्य नाटयशास्त्रीय ग्रन्थात् उद्धृतम्। यत्र भरतमुनेः सदृशं तेनाऽपि प्राकृतभाषायाः विवरणमुपन्यस्तम्। (४) शाकल्यः
(क) शौरसेनी प्राकृते 'भू' धातौ “भो” इति आदिश्यते (मार्कण्डेय), परन्तु शाकल्यस्य मतेन “हो” इति आदिश्यते। फलतः "होदि" इति रूपं सिद्धम्।
(ख) प्राकृत कल्पतरुग्रन्थे (पृ. १८) शाकल्यस्य मतमिदंप्रकारेण निर्दिष्टम्
"अता सणेहो - वि इता सिणेहो
पक्खे विणेहो चिह्न होन्ति चिण्हं अता सणाणं पि इता सिणाणं
पहाणं पि साकल्लमतं वितिपणं .. शाकल्यस्य मतेन “स्नेह" तथा "स्नान' शब्दः अनेन प्रवीण परिवर्त्तते यथा
सिणेहो, सणाणं। सिणेहो, सिणाणं।
णेहो, ण्हाणं। (५) माण्डव्यः
“प्राकृतकल्पतरु' ग्रन्थे शाकल्येन सह ‘माण्डव्य' स्य नामोल्लेखं लभ्यते।
(क) प्राकृते स्वार्थ प्रत्ययानाम् विधानावसरे अस्य मतस्य निर्देशेन (पृ. २४) स्वार्थे “ह' प्रत्ययः भवति।
___पुत्र एव = पुत्तहो। ___ (ख) इमौ आचार्यो द्वौ “क्त्वा' स्थाने "तु' प्रत्ययस्य प्रयोगं स्वीकुरुतः। (प्राकृत कल्पतरु पृ. २५) यथा “दटुं खणं ने णऊणं फलिल्लं' अत्र “दलूं' इत्यस्य अर्थ तु “दृष्ट्वा"