________________
प्राकृत शब्दस्यार्थः
१.
२.
३.
४.
५.
६.
७.
८.
९.
संदर्भ सूची
प्रकृतिः संस्कृतम् तत्र भवं तत आगतं वा प्राकृतम्” (१.१०) “प्रकृतेः संस्कृतात् साध्यमानात् सिद्धाच्च यो भवेत् । प्राकृतस्यास्य लक्षानुरोधि लक्ष्म प्रचक्ष्महे ॥" “प्रकृतिः संस्कृतं तत्र भवं प्राकृतमुच्यते "
" प्रकुतेरागतं प्राकृतम्, प्रकृतिः संस्कृतम्” (२.६०) “प्रकृतेः संस्कृताद् आगतं प्राकृतम्” (२.२) “प्राकृतस्य तु सर्वमेव संस्कृतं योनिः ।" (९.२) “यदि वाचं प्रदास्यामि द्विजारिव संस्कृताम् । रावण मन्यमाना मां सीता भीता भविष्यति ॥” द्रष्टव्य, शतपथ ब्राह्मण" (४.२.१.१४)
(क) “एकैकस्य शब्दस्य वहवोऽपभ्रंशाः” । महाभाष्य, पस्पशाह्निकः । (ख) तेऽसुरा हेलयो हेलय इति कुर्वन्तः परावभवुः । तस्माद ब्राह्मणेन न म्लेच्छितवै नापभाषितवै । म्लेच्छो ह वा ऐष यदपशब्दः ।
( महाभाष्य, पस्पशाहिनके)
१०. “ एतदेव विपर्यस्तं संस्कारगुणवर्जितम्
विज्ञेयं प्राकृतं पाठयं नानावस्थान्तरात्मकम्” (नाट्यशास्त्र) ११. “ दशरूपकावलोक : (३.२)
१२. कादम्वरी
१३. किन्हें प्राकृत जन गुणगाना ।
सिरधनि गिरा लागि पछताना || (रामचरितमानस) १४. “प्रकृतिः स्यात् सन्ततौ जने”, ( अमरकोष) १५. अर्धमागधी जैनभाषायाः वरिष्ठमूलभूतेति स्वीक्रियते ।
(प्राकृतप्रकाशः पृ. ८)