SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्राकृत शब्दस्यार्थः 7 " अपि प्रदेयानि तद् यथा - इमां प्राकृतभाषां " म्लेच्छभाषा” इति वैदिक साहित्येषु तथैव महाभाष्ये' अपि इदृशं व्यवहारम् " अपभ्रंश” इति कथ्यते। सर्वातौ आशास्यते नाट्यशास्त्रेषु" इमां भाषां प्राकृतभाषा इति भास कालिदासादिभिः प्रयुज्यते स्म । यद्यपि प्राकृतशब्दादिदं तत्त्वं सत्यं भवेत्, तदेयं प्राकृतभाषा संस्कृत भाषायाः अतीव प्राचीनतमेति निष्कर्षः । भाषायाः स्वरूपं सर्वादिमकालात् सुसंगठितं, सुसंस्कृतं सुसंस्कारयुक्तं नासीदिति सर्वेः स्वीक्रियते । अतः लोककथितां भाषां प्राकृतभाषेति कथनेन न काचित् हानिः । इदानीमप्यनेनकारणेन शिष्टेतरैः साधारणजनैः : व्यवहृता भाषा प्राकृतभाषारूपेण प्रयुज्यते, तद यथा दशरूपकावलोके “अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो । युक्तायुक्त विवेकशून्यहृदयो धन्यो जनः प्राकृतः॥११ "" कादम्बर्यामपि एतादृशः संलापः कपिञ्जलेन पुण्डरिकः संबोध्यते यत् – “किं यः कश्चन प्राकृत इव परिभयमानमात्मानं न रूणत्सि । १२ महाकविना तुलसीदासेनोप्ययंभावः १३ समर्थ्यते रामचरितमानसे । इदमप्यनुमीयते यत् प्राकृताकानां जनानां समुच्चारितेयं प्राकृतभाषा । अतः तेषां स्वाभाविक प्रवृत्ति संजातेयं भाषेति प्रतिपद्यते । महाकविना अमरसिंहेन तदपि स्वीक्रियते अमरकोषाख्ये १४ शब्दशास्त्रे | तत्कालीनाः संस्कृत विद्वांसः अर्धमागध्यादीः भाषाः प्राकृतनाम्ना आभिहतवन्तः।१५ इत्यनेन मार्गेण प्रतिपद्यते यत् प्राकृत शब्दानां संवन्धः प्रकृत्यासाकं संवन्ध्यते इत्यपि सत्यम् । तथाप्यस्याः भाषायाः प्रकृतिः एवंभूता नासीत् यस्याः भाषायाः अन्याः संस्कृतादयः समधिकाः भाषाः समुत्पद्यन्ते । तथापीदं विद्वद्भिः स्वीक्रियते इयं प्राकृतभाषा सर्वाभ्यः भाषाभ्यः सम्यक् सुप्राचीनाः एव। वाचनिकतुलनाद्वारेण एतदपि परिष्क्रियते यत्, संस्कृतालंकारिक काव्य नाटकेषु वहुविधा शब्दानां क्रियाव्ययादीनां प्रयोगः पुष्कलः दृश्यते, प्राकृतेऽपि न तद्वत् परिलक्षते । इदं सर्वं विहाय ध्वनिपरिवर्त्तनस्य फल स्वरूपेण शब्दानामाकृतिष्वपि च
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy