SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ 182 यथा प्राकृत व्याकरणम् भट्टः > भट्टो 'ट्ट' कारः यथावत् स्थिते अत्र केवलम् " अत ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु” इत्यस्य "ओत्वे”, 'भट्टो' रूपं सिद्धम् । " २२. सटाशकटकैटभेषु ढः सुबोधिनी एषु ढः स्यात् । डत्वापवादः । सढा सअढं केढवो ॥ १९ ॥ सञ्जीवनी ट इत्यनुवर्तते उत्तरत्र च । एतेंषु टस्य ढकारः स्यात्। डत्वस्यापवादः। सढाओ सटाः । 'जसो वा' इति ओत्वम् । सअढं शकटम् । 'शषोः सः' इति शस्य सः। केढवो कैटभः । 'ऐत एत्' इति एत्त्वम्। 'कैटभे वः' इति भस्य वः। ' अत ओत् सोः, इति ओत्त्वम् ॥ १९ ॥ • प्राकृतमञ्जरी टस्य ढत्वं सटायां स्याच्छकटे कैटभेऽपि च । सढा च सअढों चैवं तथा कइढवो मतः ॥ २१ ॥ मनोरमा एतेषु "ट" कारस्य "ढ" कारो भवति । सढा । सअढो । केढवो । अम्बिका "" अयुक्तस्यानादौ ” (प्रा. २.१) इत्यतः 'अनादौ' तथा 'टोड:” (प्रा. २.२०) इत्यतः ‘टः’ इति पदद्वयमनुवर्त्तते । सूत्रार्थः “सटा”, “शकट” तथा “कैटभ" आदि संस्कृत शब्दानामनादौ विद्यमाने 'ट्' कारस्य स्थाने प्राकृते "ढ" कारादेशः भवति ।
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy