SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ 166 प्राकृत व्याकरणम् ,"कगचजतदपयवां प्रायो लोपः" (प्रा. २.२) इत्यनेन सूत्रेण 'क्' कारस्य लोपे “पड़ाआ" इति रूपं सिद्धम्। ९. वसतिभरतयोर्हः । सुबोधिनी वसही भरहो॥ ८॥ सञ्जीवनी एतयोः शब्दयोस्तकारस्य हत्वं स्यात्। वसही भरहो॥८॥ प्राकृतमञ्जरी हत्वं वसतिशब्दे स्याद् भरते तस्य तद् यथा। वसतिं वसहिं विद्याद् भरतं भरहं तथा॥ ९॥ मनोरमा वसति-भरत शब्दयोः तकारस्य हकारो भवति। वसही। भरहो। अम्बिका ___“अयुक्तस्यानादौ” (प्रा. २.१) इत्यतः “अनादौ" तथा "ऋत्वादिषु तो दः” (प्रा. २.७) इत्यस्मात् 'तः' पदद्वयमनुवर्तते। सूत्रार्थः ___'वसति' तथा 'भरत' शब्दयोः अनादौ विद्यमाने 'त्' कारस्य स्थाने प्राकृते 'ह' कारः भवति। वसतिः > वसही 'वसतिः' इति स्थिते “वसतिभरतयोर्हः" (प्रा. २.९) इत्यनेन सूत्रेण 'त्' कारस्य 'ह' कारे, “सुभिस्सुप्सु दीर्घः” (प्रा. ५.१८) इत्यनेन सूत्रेण "सु” इति विभक्ति प्रत्यये मूल इ कारस्य दीर्घत्वे "सु" लोपे “वसही" इति रूपं सिद्धम्। । भरतः > भरहो 'भरतः' इति स्थिते “वसतिभरतयोर्हः” (प्रा. २.९) इत्यनेन सूत्रेण
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy