SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 155 अयुक्तविधिः कारे 'दिअह" इति जाते “अत ओत् सोः” (प्रा. ५.१) इति सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य “ओत्वे", "दिअहो" इति रूपं सिद्धम्। जीवः > जीओ जीव इति स्थिते “कगवजतदपयवां प्रायो लोपः" (प्रा. २.२) इत्यनेन सूत्रेण 'व्' कारस्य लोपै "जी" इति स्थिते “अत ओत् सोः" (प्रा. ५.१) इति सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य "ओ"वै “जीऔ" इति रूपं जातम्। समन्वयः सूत्रे “प्रायः" शब्दस्य ग्रहणं तु उच्चारण श्रुतिसुख शब्देषु उपरोक्त सूत्रे पाभाव प्रकाशोथ AARALLAHRAIMIRAA प्रकाशायता । उदाहरणार्थ .. .... . . .... सुकुसुमम् > सुकसुमे, प्रिवगमनम् > पिअगमणं आदि शब्देषु 'क्' तथा 'ग्' ध्वन्यौः लोपन भवति। ___ व्यञ्जनवर्णानां लोप सति तेषु विधमानेषु स्वराणां लोपर्न भवति। यथा- "मुकुल" इत्यस्य 'के' कारस्व लोपेऽपि 'उ' इत्यस्य लोपो म भवति। ३. यमुनायो मस्र्य सुबोधिनी मकारस्य लोप: स्यात्। उणी॥३॥ संजीवनी लोप इत्यनुवर्तते। भुनाशब्द मस्य लोपो भवति। जउणा। आदेयों ज इति जः॥३॥ arr मकारस्थ Un यमनाया। कारस्य लोपः साप विषायत पवसाधकारण
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy