________________
154
G
irmir....
प्राकृत व्याकरणम् ___ "पं" लोपः - कपिः ॐ कई ‘कपि' इति स्थिते “कंगचजतदपयवी प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'प' कारस्य लोपै “कई” इति जाते “सुभिस्सुप्सुदीर्घः (प्रा. ५.१८) इति सूत्रेण “इ” कारस्य 'ई' कारे "कई" इति रूपं सिद्धम्।
विपुलम् > विउलं "विपुलम्" इति स्थिते “कैंगचजतदपयवा प्रायो लोपः" (प्रा. २.२) इत्यनेन सूत्रेण "प्" कारस्य लोपै “विउल" इति जाते “सोर्बिन्दुनपुंसके" (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) “विउलं" इति रूर्षे सिद्धम्।
___"य" लोपः - वायुः 5 वाऊ “वायु" इति स्थिते “कगंजतदपर्यवां प्रायो लोपः' (प्रा. २. २) इत्यनेन सूत्रेण “य्" कारस्य लोपै “वाउँ" इति जाते “सुभिस्सुप्सु दीर्घः' (प्रा. ५.१८) इत्यनेन सूत्रेण प्राकृत इकारान्त तथा उकारान्त शब्दानाम् संस्कृतस्य सु, भिस्, तथा सुप विभक्ति प्रत्वयानाम् उपस्थिती मूलशब्दस्य अन्तिम 'ई' कारस्य तथा '3' कारस्य दीर्घ ई कारः ॐ कारश्च भवति।
"
:
On
>
"अग
--
"नयनम्" इति स्थिते “कैगजतदपयवां प्रायो लोपः" (प्रा. ३. २) इत्यनेन सूत्रेण 'य' कारस्य लोपै “अनम्" इति जाते “नौणः सर्वत्र" (प्रा. २.४२) इत्यनेन सूत्रेण 'न्' कारस्य 'ण' कारे "णअणम्" इति जाते “सोर्बिन्दुनपुंसके" (प्रा. ५.३०) इति सूत्रेण नपुंसके "सु" इत्यस्य बिन्दुत्वे अनुस्वारे “णअणं" इति रूपं जातम्।
"व" लौषः - दिवस: > दिअहाँ “दिवस" इति स्थिते “कंगचजतदषयवी प्रायो लोपः" (श्री. २. २) इत्यनेन सूत्रेण 'व्' कारस्थ लो दिअस” इति जाते "दिवस सस्य" (प्रा. २.४६) इति सूत्रेण "दिवस" शब्द 'स्' कारस्य 'ह'