SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ अयुक्तविधिः 151 सूई। जस्य-गओ। रअदं। तस्य-क। विआणं। दस्य-गआ। मओ। पस्य-कई। विउलं। सूउरिसी। सुपुरुष इति यद्यपि उत्तरपदस्य पुरुष शब्दस्यांदिस्तथापि लोपो भवति इत्यनेन ज्ञापयति वृत्तिकारः, यथा उत्तरपदादिरनादिरिवेति। यस्य-चाउणा। णअणं। वस्य-जी। दिअहो। मुकुल। नकुल। सागर। नगर। वचन। सूची। गज। रजत। कृत। वितान। गदा। मद। कपि। विपुल। सुषुरुष। वायुना। नयन। जीव। दिवस। प्रायो ग्रहणाद् यत्र श्रुति सुखमस्ति तत्र न भवत्वेव। सुकुसुमं। पिअगमणं। सचावं। अवजल। अतुल। आदरो। अपारो। अजसो। सबढूमाण। सुकुसुम। प्रियागमन। सचाप। अपजल। अतुल। आदर। अपार। अयशः। सबहुमान। अयुक्तस्यैव। सक्को। मग्गी। शक्र। भार्ग॥ अनादावित्येव। काली। गन्धो। काल। गन्ध॥२॥ सूत्रेऽस्मिन् परिच्छेदस्य प्रथमसूत्र “अधुक्तस्यानादौ''(प्रा. २.१) इत्यतः “अयुक्तस्य” तथा “अनादौ” पदद्वयम् अनुवर्तते। व्यजन वणा नाम ..... HT T E : संस्कृत शब्दानाम् असंयुक्त तथा अनादौ विद्यमाने क् ग् च् ज् त् द् प य तथा व् इति व्यंजन वर्णानाम् प्राकृत भाषायाम् प्रायतः लोपः भवन्ति। __ "क" लोपः - मुकुलः > मंउली मुकुलः इति स्थिते “कैगचजतदपयवां प्रायो लोपः” (प्रा. २. २) इत्यनेन 'क' कारस्य लोपै "मुउल" इति जीते “अन्मुकुटादिषु" (प्रा. १.२२) इति सूत्रेण आदि "उ' कारस्य 'अ' कारे “मउल" इति प्राप्ते “अत ओत् सौः" (प्रा. ५.१) इत्यनेन सूत्रेण अकारान्त शब्दस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य “औत्वे" "मउलो" रूपं सिद्धम्। नकुलः 'उली “नकुलः” इति स्थिते “कंगचजतदपयवां प्रायो लीपः' (प्रा. २. ३) इत्यनेन सूत्रेण "क" कारस्य लोपै “नउल" इति स्थिते “नौणः सर्वत्र" (प्रा. २.४२) इत्यनेन ‘न्' कारस्य 'ण' कारे “णउल" इति I . RE. ... 2
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy