SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ 150 प्राकृत व्याकरणम् आयुधसरय्वोः। वस्य-कई कविः। सुभिस्सुप्सु दीर्घः। देअरो देवरः। अयुक्तस्येति किं कङ्कणो कङ्कणः। गङ्गा गङ्गैव। अञ्चलं अञ्चलमेव चञ्चलो चञ्चल इत्येवमादयः। ‘प्रायःशब्दः कगादीनां लोपातिव्याप्तिबाधकः'। अकोवणो अकोपनः। पो वः इति वः। सगअं स्वगतं। सर्वत्र लवरामिति वलोपः। चूचुअं चूचुकं। सदअं सदयमित्यादयः। 'ईषत्स्पृष्टः प्रयोज्यो यः क्वचिल्लुप्तेषु कादिषु'। कणयं कनकं चणया चणकाः। जश्शसोर्लोप इति जसो लोपः। जश्शसङस्यांस दीर्घः इति दीर्घः। गयणं गगनं। वयणं वदनं। मयणो मदन इत्यादौ। 'गत्वं मदकले कस्य तथा मरकतेऽपि च'। मयगलो मदकलः। मरगयं मरकतं तदयोर्लोपे कृते ईषत्स्पृष्टयकारः॥२॥ प्राकृतमञ्जरी कगचानां जकारस्य तदपानां यवोरपि। नवानाञ्च हलामुक्तः प्रायो लोपः पदे पदे॥ बहुलं प्राय इत्युक्तं प्रायः कात्यायमेन वै। यथा चिहादौ चो लोपे न प्रतिज्ञा विरुध्यताम्॥ कस्य लोपे भवेत् काकः काओ गस्य नगों ओ। चस्य काचो भवेत् काओ जस्यापि म भुजो भुऔ॥ तस्य भूतं भवेद् भूअं दस्य तद्वत् पदं पी पस्य पापं विदुः पाअं यस्य लोपे स्वयं स॥ वस्य सेवा भवेत् सेआ प्रायो लोपनिदर्शनम्। प्राय इत्यस्य शब्दस्य बहुलार्थत्वविभ्रमात्॥ Fron HARE . य इत्यस नाथत्वात भ्रमा SadSouttaraitar श्रीतस्वारस्यवर पालापानवामका अंसुजलं सतरंग पलअजलं वणगी च बहुलत्वात्। स्यात किलष्यन्त।। मनोरमा कादीनां नवानां वर्णानामयुक्तानामनादौ वर्तमानानां प्रायो लोपो भवति। कस्य तावत्- मउलो। णउलं। गस्य-माअरो।णअरं। चस्य-वअणं।
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy