SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ अज्विधिः 147 46 स्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २. २) इत्यनेन सूत्रेण क्य् कारयोः लोपे "कुक्खेअअ" इति प्राप्ते 'अत ओत् सोः” (प्रा. ५. १) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्ति एकवचने “सु" इत्यस्य 'ओत्वे”, “कुक्खेअओ” इति रूपं सिद्धम्। 46 दौवारिकः > दुव्वारिओ ‘“दौवारिकः” इति स्थिते " उत्सौन्दर्यादिषु” (प्रा. १.४४) इत्यनेन सूत्रेण आदि - " औ" कारस्य "उ" कारे "दुवारिक" इति स्थिते, “कगचजतदपयवा प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण “क्” कारस्य लोपे "दुवारिअ " इति जाते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने "सु" इत्यस्य "ओत्वे", "दुवारिओ" इति रूपं सिद्धम् ।
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy