________________
अज्विधिः
147
46
स्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २. २) इत्यनेन सूत्रेण क्य् कारयोः लोपे "कुक्खेअअ" इति प्राप्ते 'अत ओत् सोः” (प्रा. ५. १) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्ति एकवचने “सु" इत्यस्य 'ओत्वे”, “कुक्खेअओ” इति रूपं सिद्धम्।
46
दौवारिकः > दुव्वारिओ
‘“दौवारिकः” इति स्थिते " उत्सौन्दर्यादिषु” (प्रा. १.४४) इत्यनेन सूत्रेण आदि - " औ" कारस्य "उ" कारे "दुवारिक" इति स्थिते, “कगचजतदपयवा प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण “क्” कारस्य लोपे "दुवारिअ " इति जाते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने "सु" इत्यस्य "ओत्वे", "दुवारिओ" इति रूपं सिद्धम् ।