SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ 144 ४३. आ (त्) च गौरवे सुबोधिनी औत आत्त्वम्, चकारात् अउदित्यपि । गारवं गउरवं ॥ ४३ ॥ सञ्जीवनी अउदित्यनुवर्तते । गौरवशब्दे औकारस्य आकारादेशो भवति अउच्च। गारवम् गउरवं गौरवम्॥ ४३ ॥ प्राकृतमञ्जरी प्राकृत व्याकरणम् मनोरमा गौरव - शब्दे औकारस्य आकारो भवति । चकारादउत्वं च । गारवं, गउरवं । अम्बिका " " औत ओत् ” (प्रा. १.४१) इति सूत्रतः “ औतः” इति पदमनुवर्त्तते । सूत्रार्थः यथा औकारस्य भवेदात्त्वं गौरवे चादउस्तथा । तेन स्याद् गारवमिति ज्ञेयं गउरवं तथा ॥ ४३॥ "गौरवम्” इति संस्कृत शब्दस्य " औ" (औत्) कारस्य स्थाने प्राकृते "आ" तथा " अउ" उभयं आदिश्यते । - गौरवम् > गारवं, गउरखं “गौरवम्” इति स्थिते “आ (त्) च गौरवे” (प्रा. १.४३ ) इत्यनेन सूत्रेण " औ" कारस्य "आ" कारे "गारव” इति जाते "सोर्बिन्दुनपुंसके" (प्रा. ५.३० ) इत्यनेन सूत्रेण नपुंसके “सु” इत्यस्य बिन्दुत्वे (अनुस्वारे) " गारव' इति रूपं सिद्धम् । पक्षे, "गौरव” इत्यस्य " औ" कारस्य " अउ" इति आदेशे "गउरवं" इति रूपं सिद्धम् ।
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy