SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 118 मनोरमा ऋतु इत्येवमादिषु आदेः ऋतः उकारो भवति । उदू । मुणालो । पुहवी । वुन्दावणं। पाउसो। पउत्ती । णिउदं । संवुदं । णिव्वुदं । वुत्तन्तो । परहुओ । माउओ। जामाउओ॥ ऋतु- मृणाल - पृथिवी - वृन्दावन-प्रावृष्-प्रवृत्तिनिवृत - संवृत - निर्वृत- वृत्तान्त - परभृत- मातृक - जामातृक इत्येवमादयः ॥ अम्बिका प्राकृत व्याकरणम् 'आदेरतः " ( प्रा. १.१) इत्यतः “ आदेः " तथा "ऋतोऽत्” (प्रा. १.२७) इति सूत्रतः “ऋतः ” पदद्वयमनुवर्त्तते इति “भामह आचार्यस्य” विचारम् । परन्तु उदाहरणात् प्रतीयते यत्, अनेकात्र मध्य “ऋ" कारस्य स्थाने “उ” कारः आदिश्यते । अतः “आदेः” इति पदस्यानुवर्त्तनं तु चिन्त्यमेव । सूत्रार्थः "" ऋतुः आदि (मृणाल, पृथिवी, वृन्दावन, प्रावृट्, प्रवृत्ति, निवृत्त, संवृत्त, निर्वृत, वृत्तान्त, परभृत, मातृक, तथा जामातृक) संस्कृत शब्देषु विद्यमान “ऋ” (ऋत्) कारस्यस्थाने प्राकृते “उ” (उत्) कारः भवति । ऋतु: > उदू 66 " ऋतुः" इति स्थिते "उदृत्वादिषु ” ( प्रा. १.२९) इत्यनेन सूत्रेण 'आदि-ऋ" कारस्य "उ" कारे “उतुः" इति स्थिते “ऋत्वादिषु तो दः” (प्रा. २.७) इत्यनेन सूत्रेण 'त्' कारस्य 'द्' कारे "उदु" इति प्राप्ते "सुभिस्सुप्सु दीर्घः " ( प्रा. ५.१८) इत्यनेन सूत्रेण उदन्तस्य 'सु' इति विभक्ति प्रत्यये दीर्घत्वे “उदू" इति रूपं सिद्धम् । मृणालः > मुणालो.. “मृणालः” इति स्थिते " उद्धृत्वादिषु ” (प्रा. १.२९) इत्यनेन सूत्रेण 'आदि-ऋ" कारस्य "उ" कारे " मुणाल " इति प्राप्ते " अत ओत् सोः " (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु” इत्यस्य “ओत्वे" " मुणालो " इति रूपं सिद्धम् ।
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy