________________
अज्विधिः
२९. उदृत्वादिषु सुबोधिनी
ऋत उत्त्वं स्यात् ।
ऋतुप्रवृत्तिवृत्तान्तमृणालपृथिवीमृताः । प्रावृट्परभृतभ्रातृजामातर्त्वादयः स्मृताः ॥
उदू। पत्ती । वृत्तंतो। मुणालं । पुहवी । मुओ । पाउसो । परहुओ । भाउओ। जामाउंओ ॥
सञ्जीवनी
117
ऋतुशब्दसदृशा ऋत्वादयः । तेषु ऋत्वादिषु शब्देषु ऋकारस्य उकारादेशः स्यात् । डूदू, ऋतुः । ऋत्वादिषु तो द इति दः । सुभिस्सुप्सु दीर्घ इति दीर्घः। पत्ती, प्रवृत्तिः । सर्वत्र लवरामिति रेफलोपः । पूर्ववदन्यत् । वुत्तन्तो, वृत्तान्तः । अदातो यथादिषु वेत्यत्त्वम् । मुणालं, मृणालम् । पुहवी, पृथिवी । अत् पथिहरिद्रापृथिवीष्वितीकारस्य अत्त्वम् । खघथादिना थस्य हः । मुओ, मृतः । पाउसो, प्रावृट् । दिक्प्रावृषोः स इति सः । नसन्तप्रावृट्शरदः पुंसीति पुंस्त्वम्। अत ओत् सोरित्योत्त्वम् । परहुओ, परभृतः। भाउओ, जामउओ। भ्रातृजामातृशब्दयोः । स्वार्थे को वेति कप्रत्ययः ॥ ३१ ॥
ऋतुप्रवृत्तिवृत्तान्तमृणालपृथिवीमृताः ।
प्रावृट् परभृतो भ्राता जामातर्त्वादयः स्मृताः ॥ प्राकृतमञ्जरी
ऋत्वादिषु पदेषु स्यादृकाराणामुकारता । भवेदृतुरुदु वृन्तं वुंटं प्रावृट् च पावुसो ॥ ऋतुर्वृन्दावनं वृन्तं वृत्तान्तो विवृतं धृतम् । मृणाल - पृथिवी - प्रावृट् - तालवृन्त-प्रवृत्तयः ॥ वृत्तिः परिवृतश्चेति स्याहत्वादिरयं गणः । अन्न स्युः किल केषाञ्चिद् भ्रातृ-जामातृ-मातरः ॥२९॥