SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 110 बृद्धः > बद्धो " बृद्धः" इति स्थिते "ऋतोऽत्" (प्रा. १.२७) इत्यनेन सूत्रेण " आदि-ऋ" कारस्य "अ" - कारे " बद्धः" इति स्थिते " अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्ति एकवचने “सु” इत्यस्य “ओत्वे", " बद्धो” इति रूपं सिद्धम् । प्राकृत व्याकरणम् वृषभः > वसहो “वृषभः” इति स्थिते " ऋतोऽत्” (प्रा. १.२७) इत्यनेन सूत्रेण 'आदि-ऋ" कारस्य "अ" -कारे " वषभ" इति स्थिते, “शषोः सः " (प्रा. २.४२) इत्यनेन सूत्रेण 'ष्' कारस्य 'स्' कारे "वसभ" इति स्थिते “खघथधभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण “भ्" इत्यस्य "ह" कारे " वसह" इति स्थिते “अत ओत् सो: " ( प्रा. ५.१) इति सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य "ओत्वे", "वसहो” इति रूपं सिद्धम् । २८. इदृष्यादिषु "" सुबोधिनी एषु ऋत इत्त्वं स्याद्वा ऋषिर्मसृणधृष्टौ च वृषभः पृथुलो दृढः। मृगो गृष्टिः कृतो गृद्ध ऋष्याद्या एवमादयः ॥ इस मसि । धिठ्ठो । विसहो । पिहुलं । दिढो । मिओ । गिठ्ठी । किअं । गिद्ध । इत्वाभावपक्षे ऋषिशब्दे रित्वम्, अन्यत्र अत्वमेव । व्यवस्थितविकल्पोऽयम्, तेन भृङ्गभृङ्गारशृङ्गाराः कृपाणकृपणकृपाः। शृङ्गालहृदये वृष्टिदृष्टी इत्येषु नित्यमिः ॥ भिंगो। भिंगालो | सिंगालो । किवाणो । किवणो । किवा । सिआलो । हिअअं । विठ्ठि । दिठ्ठी ॥ सञ्जीवनी ऋष्यादिषु शब्देषु ऋकारस्य इत्त्वं स्याद् वा । इसी, ऋषिः । शषोः
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy