SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 100 प्राकृत व्याकरणम् धभां हः" इत्यनेन सूत्रेण 'ख्' इत्यस्य 'ह' कारे "ओहल" इति जाते "सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके "सु” इत्यस्य बिन्दुत्वे (अनुस्वारे ) " ओहलं " इति रूपं सिद्धम् । विकल्प अभावपक्षे तु " उलूहलं " २२. अन्मुकुटादिषु सुबोधिनी एष्वादेरूतोऽकारादेशः स्यात् । मुकुटं मुकुलं चैव सौकुमार्य्य तथोपरि । शब्दज्ञा गुरूवाह्वादीन् मुकुटादीन् प्रचक्षते ॥ मउडं। मउलं। सोअमल्लं । अवरि । गरूअं । 'बाहुशब्देऽप्युकारस्य विकल्पादत्त्वमिष्यते'। बाहा, बाहू ॥ २३ ॥ सञ्जीवनी मुकुटादिषु शब्देषु आदेरूकारस्य अत् अकारादेशः स्यात् । मउडं, मुकुटम् । कगचादिना कलोपः । टो ड इति टस्य डः । मउलं, मुकुलम्। सोअमल्लं, सौकुमार्यम् । कगचादिना कलोपः । औत ओदिति ओत्त्वम् । अदातो यथादिषु वेति आकारस्य अकारः । पर्यस्तपर्याणसौकुमार्येषु लः इति र्यस्य लः । तस्य आदेशत्वाद् द्वित्वम् । अवरि, उपरि। पो व इति वस्य वः। गरूअं, गुरूकम्। 'बाहुशब्देऽप्युकारस्य विकल्पादत्त्वमिष्यते ' । बाहा, बाहु । मुकुटं मुकुलं चैव सौकुमार्यं तथोपरि । प्राकृतमञ्जरी आदेरूतो भवेदत्त्वं पदेषु मुकुटादिषु । मुकुटं मउड़ं विद्यान्मुकुलं मउलं तथा ॥ मुकुटं मुकुलं गुर्वी सुकुमारी युधिष्ठरः । अगुरूपरि शब्दस्य मुकुटादिरयं गणः ॥ २२ ॥
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy