SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ कारकविवरणम् ॥ १८ ॥ ॥ १९ ॥ विज्ञानमरिणा प्रोक्तं १ तृप्तं तल्लोकचेतसः कमेरन्यस्योकान्तस्य न षष्ठी कर्मणीष्यते। पातकी घातुको जीवान् कामुकश्च परस्त्रियाः ऋणे भविष्यदर्थे च कृतयोरिणिनो भवेत् । न कर्मणि षष्ठी दायी शतं ग्रामं गमी नरः विशेषः षष्ठीविषये यथाशास्त्रं समुच्चितः । परिशिष्टे तथा कश्चिदग्रे स वक्ष्यते पुनः ॥२०॥ ॥ २१ ॥ ॥१॥ ॥ अथ विभक्तिपरिशिष्टम् ॥ हेत्वथैरन्वितान्नाम्नो गौणात्सवा विभक्तयः । सादेस्स्युस्तदेकार्थात्को हेतु र्वसतीह सः विवक्षिताऽध्वनोऽन्ताधा विभक्ति वाऽध्वनोऽपि सा । गतशब्दाऽप्रयोगे स्याच्चेद्भावो भावलक्षणम् कदम्बतीर्थात्स्यादेकं योजनं सिद्धपर्वतः । गव्यूतौ च ततो हस्तगिरिः स्यादनुमानतः ऋते इत्यव्ययेन स्याद्वर्जनार्थेन संयुतात् । द्वितीया गौणतो नाम्नः पञ्चमी च यथायथम् ऋते धर्म सुख न स्यान्न मोक्षः संयमादृते । ॥२॥ ॥ ३ ॥ ॥४॥ ... १ प्रक्चनस्य तृप्तिजनकत्वात्कारणे कार्योपचारात्प्रोक्तं तृप्तम् । तेन च प्रवचनस्याऽव्यभिचारेणाऽसाधारण्येन च तृप्तिजनकत्वं ध्वन्यते ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy