SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ५८ कारकविवरणम् भक्तिः, भावनाविक्रियया श्रद्धादिजनितसम्बन्धस्य पत्यादिनेष्टत्वादित्यवमम् ॥ ५७ ॥ ५८ ॥ अथ विशेषः सङ्गृह्यतेस्पृहे याप्यं विकल्पेन सम्प्रदानं मतं यथा । गुणान्तरेभ्यः स्पृहितः पुष्पेभ्यो भ्रमरो यथा कोपमूलकोधद्रोहाऽसूयेार्थश्च धातुमिः । वोगे सत्स प्रदानं स्याद् भवेत्कोपो यकं प्रति ॥२॥. क्रुध्यति चाऽपचिकीर्षत्यसूयतीर्ण्यति सते जनो दुष्टः । २ भार्थामीर्ण्यति मैत्रो माऽनुपश्यत्वेनामन्यः ॥ ३ ॥ उपसाधिद्रुह्यो योगे कोपोऽस्ति यं प्रति । सम्प्रदानं मतं तन्न मैत्रं चैत्रोऽभिद्रुह्यति ॥ ४ ॥ सम्प्रदानेऽथ तादर्थं चतुर्थी गौणतो मता। पत्ये सोनामनायोलावलमिदं यथा प्रीयमाणे विकारे यदुत्तमणे च वर्तते । गौमात्ततश्चतुर्थी स्याद रुचिकृप्यर्थधारिभिः । यद्यपि कोपः क्रोध एवेति कोपमूलक्रोध इत्यसङ्गतम् , तथापि नाऽकुपितः क्रुध्यत्तीति व्यवहारात्कोपशब्देन प्रथमाऽनुद्भुता कोपावस्था क्रोधशब्देन च द्वितीया भ्रकुट्याद्यनुमेयोद्भूता कोपावस्थेह गृह्यते । एवञ्च प्रथम द्वितीयस्था मूलमिति स्पष्टमेव । मार्यायां हि न कोपमूलेा किन्तु परकर्तृकदर्शननिमित्तेति न चतु
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy