________________
कारक विवरणम्
मेव करणत्वम् , सामान्यतो हेतुभावादेव तृतीया स्यादिति न किमपि हीयते ।
- यत्तु-तदा कारकान्तराणां सम्बन्धे षष्ठी स्वादिति, तन्न । अनभिधानादिति दिक् ।
करणे च तृतीया भवति । तथा चेमे तृतीयाविषये सङ्ग्रहश्लोकाः
कर्तकरणोईया तृतीयेत्थंभूत १ लक्षणे चाऽपि । फलनिष्पादनयोग्ये हेतौ वर्तमानाद् गौणात् : ॥ १ ॥ कृतो घटः कुलालेन तेनाऽऽदत्ते जलं जनः । जटाभिस्तापसं दृष्ट्वा भयेनाऽसौ निलीयते ॥२॥ समेन गच्छन् मार्गेण २ विषमेऽपि च भिक्षुकः । ३ द्रव्येणाऽर्थी गजेनेभ्यं दृष्ट्वोपेति गिरा पटुः ॥ ३ ॥ माषेणोनं न गृह्णाति दीनो जीर्णन वाससा । भिक्षया वसति ग्रामे शीतेनाऽऽतः कृशोऽपि सन् ॥ ४ ॥
१ इत्थंभूतः कञ्चित्प्रकार प्राप्तस्तस्य लक्षणं लक्ष्यते ज्ञाप्यतेऽनेनेति तत् , चिह्नमित्यर्थः । यथा तापसादे जेट दिकम् ।
२ आधारविवक्षायामत्र सप्तम्यपीति सूचयितुमिदमुदाहरणम् ।
३ द्रव्येणाऽर्थीत्यादौ हेतौ कृतभवत्याद्यध्याहारेण कर्त्तरि करणे इत्यम्भू. तलक्षणे च तृतीया यथायथमूहनीया । विशदबोधाय चैवान्युदाहरणान्युपात्तानीति बोध्यम् ।