________________
५०
कारक विवरणम्
पथा रथेन दीपेन याति रात्रौ निजं गृहम् ५ ॥ ५१ ॥ स्वकक्षायामिति । स्वस्थान इत्यर्थः । स्ववर्ग इति यावत् । स्ववर्गता च क्रियासिद्धावन्यधा नेनोपकारकत्वविवक्षामात्रेण बोध्या । स इति । प्रकर्ष इत्यर्थः । कारकान्तराऽपेक्षया करणस्य प्रकर्ष आश्रयते न त्वेककरणाऽपेक्षयाऽपरस्य करणस्यैवेत्यर्थः । तत्रोदाहरणमाह - पथेति । अत्र हि यानक्रियायां पथ्यादीनां सर्वेषामेव सन्निपत्योपकारकत्वमव्यवधानेन विवक्षित मिति सर्वेषामेव करणत्वम् ।
इदन्त्वत्राऽवधेयम्-स्वकक्षायामपि प्रकर्षीपेक्षणे मा भूत्सर्वेषा -
५ इतोऽग्रे -
66
रुद्राय ददाति पशुमित्यर्थे कर्मणः करणसंज्ञा । स्यात्कर्म संप्रदानं पशुना रुद्रं यजत्येषः
तथा समविषमयोः कर्मत्वे करणं भवेत् । समेन धावति मूढो विषमेण च धावति " इति श्लोकद्वयस्याऽधिकस्य क० ग० पुस्तके पाठः ।
॥ २ ॥
'पशुना
रुद्रं यजती त्यादिकं वाक्यं छन्दोविषय एव न भाषायामिति कैयटः ।
' समेन धावती' त्यादौ च करणत्वविवक्षायां समेन
पथैतीति सिद्धमेव ।
द्वितीयैवेति तत्र तृतीयैव
स धावतीति क्रियाविशेषणत्वे च न कर्मत्वमपि तु विधेया, नतु कर्मणः करणत्वम्, कर्मत्वस्यैव प्रागुक्तरीत्याऽभावात् । कर्मत्वविवक्षया 'सममेती' त्यादिप्रयोगाणामनिष्टत्वे त्वेतद्विधानं सङ्गच्छते । व्याख्याता तु पशुना रुद्रं यजते ' इत्यादि वाक्यानां छन्दोविषयत्वात्कर्मत्वविवक्षायां ' समं धावती' त्य दिवाक्यानामनिष्टत्वे मिति बोध्यम् ।
6
मानाऽभावाच्चोपेक्षित
तत्र
11911