SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ कारकविवरणम् अनूपाभ्यां च युक्तादुत्कृष्टार्थकाद् द्वितीया गौणात् । अनु सिद्धसेनं कवय उपोमास्वाति सङ्ग्रहीतारः ॥ ३३ ॥ गौणानाम्नः कालादध्वनश्च द्वितीया विज्ञेया । गुणक्रियाद्रव्यैश्चेन्निरन्तरसम्बन्धो द्योत्यः ॥३४॥ मासमधीते क्रोशं गिरि नदी योजनं कुटिला । कश्चिदन्यो विशेषः परिशिष्ट वक्ष्यते शिष्टः ॥ ३५ ॥ करणकारकं विवृण्वन्नाहकरणं १ क्रियते येन बाह्यमाभ्यन्तरं द्विधा । श्रीहीन लुनाति दात्रेण मेरं गच्छति चेतसा ॥ ५० ॥ क्रियत इति । यद्वापाराऽव्यवधानेन क्रियासिद्धि विवक्ष्यते तदित्यर्थः । अन्यथा कारकमात्रस्यैव क्रियासिद्धौ साधनभावादति. व्यात्यापत्तेः । यदुक्तम् "क्रियायाः परिनिष्पत्ति यंद्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतमिति ॥१॥ व्यापारवत्कारणमित्येव तु न करणलक्षणमत्र शास्त्रे, क्रियासिद्धौ कारकमात्रस्यैवावान्तरव्यापारवत्त्वात् । नन्वेवमेतत् । किन्तु किश्चित्कारकं व्यवधानेन, किञ्चिच्चाई. व्यवधानेन क्रियासिद्धौ व्यापारवत् । यथा छिदिक्रियायों देवदत्तादिव्यापारो वास्यादिव्यापारेण सव्यवधानः, वास्यादिश्चाऽव्यवधानेन तत्र व्यापारवान् । स एव च करणम् । एवञ्चाऽव्यवधानेन व्यापार , 'क्रियते येन तत्करणं तद्वाह्याऽभ्यन्तरे द्विधे ति क. ग. पाठः ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy