________________
कारक विवरणम्
कर्म भवति । उदाहरणमाह - भारमिति । अत्राऽणिक्कर्तुर्भृत्यस्य कर्मत्वे द्वितीया, तद्विकल्पे च तृतीया ।
9
अत्रेदं बोध्यम् - हरते 'र्हारयति द्रव्यं मैत्रमि ' त्यादौ ' विहारयति मुनिं महीमि' त्यादौ च गत्यर्थत्वात् ' आहारयति बालमोदन - मि' त्यादौ चाऽऽहारार्थत्वात्प्राप्तं चौर्य द्यर्थकत्वे चाऽप्राप्तम् एवं करोते १ 'विकारयति सैन्धवानि' त्यादौ नित्याकर्मत्वात्, 'विकारयति स्वरं क्रोनि' त्यादौ च जल्पार्थत्वात्प्राप्तमुत्पादनाद्यर्थकत्वे चाप्राप्तं कर्तृकर्म विकल्प्यते ।
उदाहरणमाह--- भारमिति । हरतेरणिगः कर्तुर्भृत्यस्य णिगन्ते कर्तृकर्मता, तद्विकल्पे चाऽनुक्तकर्तरि तृतीया ॥ ३८ ॥ कत्ताऽऽत्मनेपदे दृश्यभिवाद्योः कर्म वा भवेत् ॥ ३९ ॥ लोकं लोकेन वाssत्मानं नृपो दर्शयते यथा । अभिवादयते पूज्यं पुत्रं पुत्रेण वा यथा । कश्चिच्चौरादिकस्याऽप्यभिवादेः २ कर्म वेच्छति ॥४०॥
३३
आत्मनेपदे इति । आत्मनेपदविषये दृशेरभिपूर्वाद्वदेश्चाsणिक्कत्ती णौ वा कर्म भवतीत्यर्थः । आत्मनेपदविषयता च तयो
"
१' सैन्धवा त्रिकुर्वते, कोष्टारः स्वरं विकुर्वते' इत्यणिगवस्थायां
वाक्यम् ।
"
२ ' दः कर्म वेष्यते ' इति ग० पाठः ।
देः कर्म वेष्यते ' इति
क० पाठः । ३. षट्पदी |
5*