________________
भद्रकरोदयाख्यव्याख्यासहितम्
कार्त्स्न्येना १ ऽब्जवनोद्भेदे सुखेना २sस्थुः सितच्छदाः । दुःखेना ३ ऽब्दले प्राप्ये कष्टेना " ऽऽसंश्च चातकाः || ४५||
Jai
कात्स्न्र्त्स्न्येनेति । शरदि कात्स्न्र्त्स्न्येन सामस्त्येन सह अब्जवनोद्भेदे अब्जानां कमलानां वनानां समूहानामुद्भेदे विकासे सति सितच्छदा हंसाः सुखेनाsक्लेशेन अस्थुस्तिष्ठन्ति स्म । भोज्यस्य प्राचुर्यात्सौ -- लभ्याच्चेति भावः । वर्षर्तौ तु तद्दौर्लभ्याद् दुःखेनेत्याकूतम् । किन्तु अब्दजले अब्दस्य मेघस्य जले वृष्टे जलबिन्दौ दुःखेन वर्षस्याल्पत्वाकदाचित्प्राप्ये लभ्ये, दौर्लभ्ये सति । शरदि हि कदाचिदेव मेघा वर्षन्तीति भावः । चातकास्तदाख्या वर्षोदबिन्दुमात्रवृत्तयः पक्षिवि - शेषा वृत्तिदौर्लभ्यात्कष्टेन कष्टपूर्वकमासनस्थुः । सर्वो हि वृत्तिसौकर्ये सुखी तद्दौष्कर्ये च दुःखी भवति । शरदि हि कमलानि विकचानि हंसा: सुखममा वर्षौर्लभ्यं चातककूजितानि च जातानि ॥४५॥
सस्येष्वाप्येष्वनायासेना १ ssप्येऽनायास २ मम्बुनि । पान्थाः पथि सुखं ३ प्रोषु दुःख ? मूषुश्च तत्प्रियाः ॥ ४६ ॥
सस्येष्वित्यादि । सस्येषु क्षेत्रगतेषु धान्येषु अनायासेन सुखेन आप्येषु प्राप्येषु सत्सु । शरदि सस्यानां पाकात्तानि सुलभानीति भावः । तथा अम्बुनि जलेऽनायासं सुकरतयाऽऽप्ये प्राप्ये
१ सहार्थे तृतीया । २- ३-४ एष्वपि क्रियया सुखादेः सहार्थ इति तृतीया ॥ ४५ ॥
१ सहार्थे तृतीया । २-३-४ क्रियाविशेषणत्वाद् द्वितीया ॥ ४६ ॥